पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः || १ १३ ३ ६. लाता । ७. इलास्यति ॥ ८. ग्लाइथात्-प्लेयीत् । ग्लायास्ताम् ग्लेयास्ताम् । ९. अग्लासीत् । १०अग्लास्यत् । ग्लास्नुः । ग्लैः। सुग्लः । भावे-- पलायते ! णिचि --पलपैयति-ते । ग्लपयति-ते प्रग्लपयात सनि--जिग्यासति । शुडि. -जाग्लायत यJाक--- जाग्लेति--जाग्लाति । ऋभु-~लातव्यम् । ग्लानीयम् । ग्लेयस् । ग्लीनः । ग्लायन् । ग्लायतुम् £ ग्यात्वा । प्रश्नलाय ।। [२६६] म्लैर्हषंक्षये । अकर्म० । अनिट् । परस्मै७ ॥ सर्वे ग्लाथाति’ (२६५) वत् । [२६७j चैचिन्तायाम् । सऊर्भ ० । अनि । परस्मै० } १. ध्यायति ।। ५. ७० दध्यौ । दध्यतुः । दध्युः । म० दध्यिय-दध्याथ । उ० दध्यौ । दयिव ॥ ६. ध्याता ॥ ७, ध्यायति ॥ ! ८, ध्येयात् ॥ ९, अध्यासीत् । १०. अध्यास्थत् ।। कर्मणि–ध्यायते । णिचि– ध्यापयति-ते । सनि---दिध्यासति । यडिन्दाध्यायते । यङ्लुकि--दाध्येति । दाध्याति । कृत्सु -- ध्यातव्यम् । ध्यानीयम् । ध्येयम् । ध्यातः ? “ ध्यातुम् । ध्यान | निध्याय । अभि–परद्रव्येच्छायाम् (‘‘अभिध्या परभ्य विषये स्पृहा । इत्यमरः । अभिध्यायतिं ; अभिध्यानम् । [२६८] स्यैऋशब्दस श्वासयोः । अकर्म ० । अनि । परस्मै० ॥ १. स्त्यायति ॥ ५ , तस्यौ । इत्यादि ‘ग्लायति' (२६५) वत् । स्त्यायते संहन्यतेऽस्यां गर्भ इति स्त्री । १. वयस् संयोगादेः । धुमास्थादन्यस्य संयोगभेदेर्धातोरात एवं व स्यादार्धधातुके किति लिङि। इत्येवं व न २ ग्लास्नाघनुवर्मा च। इति अनुपसृष्टस्य वा मित्त्रम् । ३. संयोगादेरातो धातौऍण्वतः । निgrतस्य नः स्थतं ।