पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३ बृह द्धातुपाचश्याम् [२६९] कै-शब्दे । सकर्मी० । अनि । परस्मै० ॥ । १. कायति ॥ ५. चकौ ॥ ६. काता इत्यादि ‘गाथतेि '। (२७०) वत् । [२७०] गै—शब्दे । सकर्म ० । अनि । परस्मै० ।। गायति । इत्यादि ग्लायति (२६५) वत् । ८. गेयात् ॥ गेयास्ताम् । कर्मणि--गीर्यते । णिचि-पयति । सनि--जिग सति । यद्धि-“-जेगीयते । यङ्लुकि~~आगेति-जागाति | कृत्सु- गातव्यम् । गानीयम् । गेयम् । गीतम् । गायन् । गातुम् । गानम् गीत्वा । प्रगीय ग्रंथकः । गायनः । गायनी । गायक । गतिः । गTथ ! अबग,-त्रिगनिन्दायां अवगानि त्रिगायति । उद्यसि- उच्चैर्गायति । (२७१ ! =पाके । सकर्म । अनिट् । परनैौ० भृ७ ॥ अयति ॥ ५. शशी ॥ १० शश्रिथ-शञ्जाथ । उ० शश्रे । शशिव ॥ ६. श्रता इत्यादि ग्लायति’ (२६५) बत् । श्रुतं क्षीरम् । श्रणा ययगूः । [२७२) पापाने । सकर्म० । अनिट् । परस्मै० ॥ १. पिबंति १ २. पिबतु । ३. अपिबत् १ ४. पिवेत् । ९ . प्र० पैयौ । पषतुः । पपुः [| म० पपिथ-पपाथ । प्रपञ्चः । पक्ष ॥ १. घुमास्थे२६४ ति इत्वम् ॥ २, न व्यषिं । (२६४) इति ईन्यं न । ३. ग: स्थकम् . ! ४. युद च ॥ ५ धात्रामा--(१९४६) इत्यादिना पिधादेशः । ३, आत औ णलः २६४} ।