पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ १ ३५ ४ / उ० पषों । पपिव । पापिस ॥ ६, पाता । ७. पास्यतेि ।। ८. पेयात् । ९. अपत् । अषाताम् । अपुः। कर्मणि–पीयते । ५. पपे । ९. अषायि । णिचि–पार्रयते। ९. अपीष्यैत् । सनि-पिपासति । यङि--पेपीयते । यद्धकि-पापेति-पापाति । कृष्ठ -पातव्यम् । पानीयम् । पेयम् । पीतम् । पिबन् । पातुम् । पानम् पत्व । प्रपाय । प्रपीय, निपीय, इति पीठे रूपे ! सुरापः। द्विपः। प्रपा । सपीतिः । पयुः । पापम् । पायः । पयः। पात्रम् । पञ्चानां पात्राणां सभाहारः पञ्चपात्रम् । [२७३] घन्धोपादाने । सकर्म ७ ) अनि । परस्मै० ॥ १. जिनैति ॥ ५. जप्तौ । जक्षतुः। जक्षुः ॥ ६. घ्राता । ७. श्रास्यति ।। ८. नायात्-श्रेयात् ॥ ९. अस्राव्-अगेंसीत्- कर्मणि-त्रायते । णिचि--श्रपयति-ते ॥ ९, अजिप्तिर्षीत्-अजि षपत् । सनि-जिघासति । यङि--जेन्नीयते । यङ्लँकि जानेति-जानाति । कुसु-~व्रातव्यम् । घ्राणीयम् । श्रेयम् । प्रातः- घ्राणः । जिघ्रन् ! धतुम् । मावा । आम्नाय । वि+आ जिवतीति व्यानः । १. एर्लिङि (२६४) इयेयम् । २. प्रथमो छुट्टी । रातिस्थे -(पृ० १०ति सिचो लुक्। ३. निगरणचलनार्थेभ्यश्च। इयत्य न पादभ्याड्--(२१४) इति निषेधादारमनेपदमेव । ४. लोपः पिबतेरीचाभ्यासस्य । पिबतेरुपधाय लोपः स्यात् अभ्यासस्य ईदन्तादेशश्च चङ्परे णौ। । ५ पात्रा-{२४६) इति जिघ्रादेशः । ६ विभाषा घ्राधेद-(पृ० १०) इति सिचो वा लुक् । ७, लुगभावपक्षे षष्ठे । कुइ। ८. आदन्तापु । जिन्नतेव । उपधाय इददेशः स्याद्वा चङ्परे णौ, ९. नुदविदोन्त्राश्रीभ्योऽन्यतरस्याम्। एध्यो निष्ठा- तस्य नो न ?