पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ गृह द्धातुरूपावल्यान । [२७४] ध्माञ्शब्दे अंमिसंयोगे च । सकर्म ० । अभि । परस्मै० ।! १. धर्मेति ॥ २. धमतु ॥ ३. अवभत् ॥ ४. धमेत् ॥ । ५. दध्मौ इत्यादि ‘जिघ्रति’ (२७३) बत् । ९. अध्मासीत् । कुसु-ध्मातः । आ -स्फीततायाम्=आथमति । उद्धमः । नाडिन्धमः (स्वर्णकारः) । [२७५] ष्ट=गतिनिवृत्तौ । अकर्म० । अनि । परस्मै७ ॥ १. तिच्छेति | २. तिष्ठतु ॥ ३. अतिष्ठत् ॥ ४. तिष्ठेत् । ६. प्र० तस्थौ । तस्थतुः । तस्थुः ! म० तास्थिथ-तथाथ ! तस्थथुः तस्थ ( ज० तस्थौ । तस्थिव । तस्थिम ॥ ६. स्थाता ॥ ७. स्थास्यति ।। ८. स्थेयात् ॥ ९. अर्थात् । अस्थलम् । अस्थुः । १०. अस्थास्यल् । १. संतिर्द्धते । २. संतिष्ठताम् । है, समतिष्ठत । ४. संति ठेत । ५ संतस्थे । ६. संस्थाता । ७ . संस्थास्यते ! ८, संस्था- सीट् । ९. समस्थित । १०. समस्थास्यत । एवं अवतिष्ठते । प्रतिष्ठते । वितिष्ठते । आतिष्ठते । तिष्ठंते कन्या छात्रेभ्यः। उपसिीते सूर्यम् । असिउँते ॥ भावे- स्थीयते । णिचि--स्थापयति-ते । ९. त् सनि--तिष्ठासति । यङि--तेठीयते । यङ्लुकि-~तास्थति- १. अतिखंयोगो नाम मुखवयुनाग्निसंयोगः । २. पाश्रमे - (१४६)ति' धभादेशः । ३. पाने -(२४६)तिं तिंष्टदेशः ४ . प्रथमो लुङ् । ५. सम- वप्रविभ्यः स्थः ६ आङः प्रतिज्ञायामुपसंख्यानम् ७, प्रशम स्थेयाख्ययोश्च । ८. उपान्मन्त्रकरणे । ५. उद्वीक्षमीणि । कुटुम् इतिष्ठते तदर्थं घटत इत्यर्थः । १०. तिष्ठतेरित् ।