पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ १३ ७ तास्थाति । कुसुस्थातथ्यम् । स्थानीयम् । स्थेयम् । स्थितः । तिष्ठन् । स्थातुम् स्थित्र । उपस्थय । स्थास्नुः । स्थायैकः । स्पेंचरः । स्थैिरः -युधिष्ठिरः । स्थेयान् । स्थेष्ठः । स्थविरः। स्थाणुः । तस्थिवान् ।। [२७३] ना=अभ्यासे । सकर्म७ । अनि । परौ० १. मैनति । मनत ॥ २, मनतु ॥ ३. अमनत् | ४, भनेत् । ५ . गतौ इत्यादि ग्लायति' (२६५) वत् । आम्नायः । आम्नाती व्याकरणे । सुतरां आम्नायते इति सुम्नं=सुखम् ॥ [२७७] दाण्=दाने । समी० । अनिष्ट । परस्मै० ॥ १. यच्छंति ॥ २. यच्छतु ॥ ३. अयच्छत् ॥ ४, यच् छेत् । ६. प्र० ददौ । ददतुः । ददुः । म० ददथ-ददाथ में ददथुः । दद । उ० ददौ । ददिव । ददिम ॥ ६. दाता । ७. दास्यति । ८. देयात्। देयास्ताम् ॥ ९, इंदात् । अदाताम्। अदुः ॥ १०. अदास्यत् । कर्मणि---दीयते । णिचि—दापयति । सनि- दित्सति । याडिर--देदीयते । यङ्लुकि---दादाति-दादेति । कुसु- दातव्यः। दीनीयः । देयम् । दनैः यच्छन् । दानुम् । दानम् । दुखf । प्रदाय । गां प्रयच्छतीति गोप्रदः । दास्या मालां संप्रयैच्छते । १. ग्ठाजिस्थश्वग्र्स्नुः । २. लषपत-इस्रादिमा खक । ३. स्थेशभरसे(१८०)ति वरम् । ४, अजिर शिशिर शिथिलस्थिर इत्यादिना निपातः। ५. एषामे२४६)ति मनादेशः । ६. भ्रमें तिं यच्छादेशः। ७. गातिस्थाश्रु-(पृ १०) इति सिचों छु । प्रथमो लुङ् । ४. दीयतेऽस्मै दनीयो विनः ॥ ५. द ड्रघोः। खुसंज्ञकस्य दक्ष इत्यस्य ‘दत्' इत्यादेशः स्यात् तादौ किति। वत्→म्, ॥ १०, दाणश्च सा चेच्चतुर्यथै । इत्यारमनेपदम् । 18