पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ र्दृद्धातुरूपावल्याम् [२७८] स्दृशव्दोपतापयोः । अकर्म० । वेदं । परस्मै० ॥ १. स्वरति ॥ २, स्वरतु है ३. अस्वरन् ॥ ४. स्वरेत् ॥ ५. प्र० सस्वार । सैस्वरतुः सस्वरुः । म० सस्वरिथ-सवर्थ । सस्व रथुः । सस्वर ! उ० सस्वार-सस्वर । सैस्वरिञ्च । सस्धरिम ॥ ६. खत-स्वरिता ॥ ७, स्वरिष्यैति ॥ ८. वर्यात् ॥ ९. अस्यारीत् । अस्वारिष्टाम् । अस्वारिषुः । पक्षे अस्वार्षीत् । अखाष्टम्। अम्वार्थः । १०. अखरिष्यत् । कर्मणिस्वर्यते । णिचि--खारयति । सनि–सिस्वरिषति-सुर्द्धर्षति । यडि-सैस्वर्यते । यदुकि. सर्वरीति-सरिस्वरीतिसरीस्वरीति । इत्यादि । संपूर्वः आमनेपदी । संस्वरते । ५ संसस्वरे इत्यादि । कृत्सु- स्वर्तव्यम् । स्वार्यम् । स्यूत । स्वरितुम् –स्वर्तुम् । स्वारिवा-स्वृत्या । संवृत्य । स्वरुः ।। [२७९] स्पृ=चिन्तायाम् । सक० । अनिट् । परस्मै७ ॥ १. स्मरति । ५० प्र० सस्मार । सस्मरतुः । सस्मरुः । म ० सस्मारिथ–सस्मर्थ । सस्मरधुः । सस्मर ! उ ० सस्मार-सस्मर । सस्मरिव । सस्मरिम ॥ ६. स्मर्ता ॥ ७, स्मरिष्यति ॥ ८. स्मर्यात् । ९. अस्मार्षीत् ! अस्माष्टम् । अस्माथुः ॥ १०. अस्मरिष्यत् । १. स्वरातिस्ती-३५)ति वेट्। २. ऋतव संयोगादेर्गुणः । ऋदन्तस्य संयोगादेरङ्गस्य गुण: स्याल्लिटीि ! ३. *युकः किति । श्रिल एकाच उगताच परयोर्गिर्जितोरिण्ण स्यात् । इति नित्यमनिटे स्वरतिस्ती-(३५)त वैफदिपकमिष्टं च बख़िस्बा ऋदिनियमान्नित्यमिट्। ४: अद्धनोः स्ये (९६०) इति। नित्यमिट्। ५. गुणोर्तिसंयोगाद्योः। अर्तेः संयोगादेः इदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । इतेि मुण:। ६ थुमूर्षति'(९६०} त्रप्रक्रिया । ७. यङि च । अत्रैः संयोगादेश्च धृतो गुण: स्याथङि। ८. ङि यङ विधा ।