पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ १३९ कर्मणि---स्मर्यते । णिच--भरयंति -ते । स्मारंथति-ते । सनि सुस्पॅर्षते । याहि --सास्मैयेते । यज्ञाकि सर्मरीति–सरिस्मरीति सरीमति इत्यादि । कुसु--स्मर्तव्यः । स्मरणीयः । स्मार्यः । स्मृतः स्मृतिः । स्मरन् । स्मर्ता । स्मर्तुम् । स्मरणम् । स्मरः । स्मारक । स्थुस्खा । विस्मृत्य । [२८०] सृ=ातौ । सकर्म७ । अनिट् । परस्मै० ॥ १. सरति ॥ ५. ससार । सस्रतुः । सन्न या म० ससंथ । सत्रथुः । सल । उ ० ससार-संसर । सस्व । ससृम ।। ६• सतों ॥ ७. सरिष्यति ॥ ८. सिंथात् । ९. जैसार्षीत् । १०. असरिष्यत् । कृत्सुसतव्यम् । सर्तुम् । सुवा । अपसृत्य । सारः । प्रसारः । अभिसारः । अतिसारः अतीसारः-व्याधिविशेषः । विसारः-मत्स्यः । पुरः सरतति, पुरस्सरः । अपसरः । अग्रेसरः। सृमरः । विसृमरः । स्कूबरः । अभ्य सृता इति अप्सराः। अप्सरा इव आचरति अप्सरायते । (बहुवमविवक्षितम् ) प्र-प्रसारे=प्रसरति अप=अपसरणेः अपसरति अनु-अनुसरणे—अनुसरति । सं-संसरणे (स्वाहgजन्यदेहेधारणे) संसरति । त्रि-विस्तारे-बिसरति । अभि-अभिसरति । (कान्तार्थतया सक्झेतस्थानमभिसरणम्) कान्तार्थिनी तु या याति सङ्गतं साऽभिखारिका इत्यमरः । उत्-उत्सरणे अकर्मकः । उत्सरति । (दूरीभवति) णिचि उत्सारयति । १. आध्यानार्थकत्वे घटादित्वान्मित्वम् । भित्रद्रस्वः । २. चितार्थकस्वे वृद्धिः। ३. शत्रुस्मृडशां सनः । इति सनि आत्मनेपदम् ॥ ४. यङि च । (२७८) इति गुणः॥ ५. क्रादिनियमाने स ६ रिङ्शयर्लिङ्घ्र । (२६०) इति ऋतो रिङ्कादेशः॥ ७. लुडे षष्ठी विद्या ।