पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ • [२८१] –तिम्र षणयोः । सकर्म७ । अनिट् । परमै० ॥ १. ऋच्छेति ॥ २. च्छतु ॥ ३. आच्छत् ॥ ४, ऋच्छेत् । ९. अ० आर । आरतुः। आरुः ॥ १० आर्थि । आरक्षुः। आर भी ऊ० आर । औरिब । आरिभ R ६. अर्ता | अरिष्यति ॥ ८. अर्यात् ।। ९. अषीत् । आष्टम् । आर्द्धः ॥ म० आधैः ॥ उ० आर्धम् ॥ १०. आरिष्यत् । समृच्छेते । कर्मणि अर्यते ॥ ६. आरे । ९. आरि । णिचि-अर्पयाति--ते । १५. अर्पया थके । ९. आर्षिपत् 1 सनि---औरिरिषति । यङि–"अरार्यते । यङ्लुकि--अररीति-अरी-अरियाति । इत्यादि । कुत्सु---अर्तव्यम् । अरणीयम् । जीर्यः । और्यः । बृहंण ! प्रवृद्ध ऋणं प्रणम् । अणणम् । तंगें । चक्रच्छन् । अर्तुम् । अरणम् । आरा-चर्मप्रभेदिका । आर्चः । तिः । आ+ऋतिः =आर्तः । वा । समृत्य । असूित्रम् । अर्भः । अर्मकः। अर्थः। अर्वा । अवतुः । अररम्=कपाट । इरिणम् । अण; } अणेवः । [२८२] वृ=सेचने । सकर्म० । अमि । परस्मै० ॥ १. अभियंvति । इत्यादि सरति (१८०) वत् । अभिधारयंति ।। १२ १. पात्रम् -(२४६ ३दिन हृष्यादेश: २. श्रीट सिपो णलि द्वित्वे उर {q० ८) इति झकस्थ अवै ह्लादिशेथ अत आदेः । इति दीधै रूपम् । हैं - ‘द्र + अनुस् इति स्थिते ‘आर’ इथलेषु द्वेिदे आ छ अनुस् इति जते किंवाह्णनिषेधे प्राप्ते नछत्यूता । तं किञ्च भदुनछते: अदधातोः कृत : गुण: स्यळिटि इति गुठे आ -- अर+अबु इति ईथि सन्- दीर्यं आरतु, ॥ ४ इङयतिव्ययतीनाम् अद छ, व्येन एभ्यस्थदे नित्य मिट् स्यात्। ५. दिनियमान्नियमः ६. पट्टी डुङ् । ७, सम गम्यू छिथाम् । इत्यात्मनेपदम् । ८. अfर्तीव्ली -(१६ इत्यादिना मुके । ९. खिमपूङ्घ्ज्वां सनि । इति इटि ऍिसु शदस्य द्विस्त्रं ह्लादिशेथ थत्वे य रूपम् । १०. स्वामी वैश्य वा १ १ १. स्वाभिवैश्याश्रमन्यत्र । १२. अत्रण माधमण्यै । १३, सत्यमित्यर्थः । १४, श्रयेणायमभिपूर्वः ।