पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदथ ॥ १ ॥ । १४१ ([२८३] घातौ । सकर्म७ । अनिट् । परस्मै० ॥ स्रवति ॥ २. स्रवतु । ३. अश्नवत् ॥ ५. स्रवेत् ॥ ५. सुस्राव । सुश्रुवतुः। सुनुवुः । म० नृलोथ । सुश्रुव ! उ• सुस्राव- सुत्रब। सुश्रुव । सुद्युम ॥ ६, खोता ॥ ७. लष्यति ॥ ८. खुयात् ॥ ९. इंसुश्रुवत् । १०. अलष्यत् । भावे- स्नूयते । णिचि- स्रावयति । असिस्रवत् -असुस्रवत् । सनि – स्रग्भूषति । याडि-सोधे - यते । यङ्लुकि-सोलोनि-सोलवीति । छत्सु-त्रोतव्यम् । नवणीयम् । खन्यम् -वंध्यम् । खुतः वृतिः । खतः । स्रवन् । स्रोतुम् । सूत्वा ।। संसृत्य । स्रवत्यस्माद् घृतमिति सुइ ॥ [२८४] थुप्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । आधे सकर्मकः। स्वकर्मकः । अनि । परस्मै ० | ( १. सवति ॥ ५, सुधाव । म० डुबोथ-भृषेविथ ॥ ६. सोता । ७. सोप्यति ॥ ८. सूयात् ॥ ९ . असीबीत् । असाविष्टम् । असा- विपुः । पले-जैसौषीत् । असौष्टाम् । असपुः । कर्मणि–सूयते । णिचि-सावयति ते । खनि-सुसूयति ? यडि-सोधूयते । य -



-


• १. क्रादिषु पठ थल्यप्यनिट् । २, भिश्रिद्रुभ्य- पृ० ११) इति च । तृतीय कुङ । ऐ वाचं देहि वैौ नस्तव हेतोरसुश्रुवत् ( भञ्चिः । ६ । १४) । ३. स्नवतिश्रुणोन्निद्रवनिप्रतिप्लवतिच्श्वतीनाम् वा । एषामभ्यासलो- पोऽकारस्य इथे व वः स्यन्थयोरर थ!Hवझरे पर । ४ ओरावश्यक । इति ण्यत् । ५. भारदजनित्रमा ठूट ॥ ३. स्तुङधूभ्यः परस्मैपदेषु । एभ्यः सिच इट् स्यात्परस्मैपदेषु। इह इर्टि, अस्तिसिच ' - १२७इति ईट, अ सु इस् ईत इति आते सिचि वृद्धिः परस्मैपदेषु । इति वृद्ध इट ईटि (७२ इति सिचो लोपे अबादेशे सुवर्णदीर्थे च रूपम् । सप्तमो लुः । ७ इक्षुभयपक्षे षष्ठो लुइ ।