पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ बृहद्भानुरूपावल्याम्-- लुकि - - सोषोति । कृत्सु –सोतव्यम् । सचनीयम् । साव्यः-सव्यः । सुतः । सवन् । सोतुम् । सवनम् । सुत्वा । अभिषुत्य । सुत्या । [२८५] भृ=श्रवणे ! सकर्म७ । अनिट् । परस्मै० ॥ १. प्र० णोति । शृणुतः। शृणैधन्ति । भु० शृणोषि शृणुथः । । शृणुथ ॥ उ० शृणोमि । शृणुवः-श्रुवः । शृणुमः-शमः ॥ २. श्रुणोतु । स० शृणु ॥ ७० ऋणवानि ॥ ३. अशृणोत् ॥ ४. श्रुणुयात् ॥ ५. प्र० शुश्राव । शुश्रुवतुः । शुश्रुवुः ! म७ शुश्रोथ । शुश्रुवथुः । ध्रुव । उ० शुश्राव-शुभव । शुश्रुव । शुश्रुम ॥ ६. श्रोता : ७, श्रोष्यति ॥ ८.भूयात् । भूयास्ताम् || ९. अश्रौषीत् । अश्रौष्टाम् ॥ १०. अश्रोष्यत् । प्रति, अ,-अङ्गीकारेप्रतिशृणोति. आशृणोति । समुपसर्गयोगे आरम० । अकर्मकः । संटॅणुते । संण्बाते इत्यादि । कर्मेणि--श्रूयते । ५ शुश्रुवे। ९. अश्रावि । णिचि श्रावयति-ते । ९. अक्षुषार्थवत् । अशिश्रवत् । सनि –शुश्रूषते । यडि –शोधूयते । यङ्लुकि---शोश्रवीति-शोओोति । कृत्सु-- श्रोतव्यः । श्रवणीयः । श्राव्यः । श्रव्यः । श्रुतः । श्रुतिः शृण्वन् । श्रोतुम् । श्रुत्वा । संश्रुत्य । प्रतिश्रुत्य । शुश्रुवान् । १. अधः श्रेष्ट ब । भूयः २८ इत्यादेशः स्यात् . शुश्रबन्धश्च शच्विषये । इति इनुः । २। हुश्नुवोः सार्वधातुके । जुहोतेः प्रययान्तभ्यानेकाचोऽङ्कस्य थS संयोगपूर्वावर्णस्य यण् स्त्रजादौ सार्वधातुके । इति यण् । उघडपवादः। ३. लोषचस्न्यतरस्यां यः (१७०) इति वा उरलोपः । ४, स किंस का साधु न ाहित योऽधिर्ष हितान्न यः संश्रुणुते स किंप्रभुः । किरातर्जुनीयम् (१ । ५ }) ५८ स्रवतिgणोती (२८४) तिं इत्वं वा । ६. झाश्रुस्पृदृशां सनः । इति आत्मनेपदम् ।