पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ १४ ३ ( [२८६] →=ातें । सकर्मी० । अनि । परस्मै० ॥ इवति । इत्यादि ‘स्रवातिं’ (२८३) वत् । वि-विद्वे, पला यने च=विद्भवति । उप-उपद्रवे (अनिष्टोत्पादने) उपद्रयति । [२८७पिईषद्धसने । अकर्म७ । अनि । आत्मने० ॥ १. सयते ॥ २. स्मयताम् ॥ ३. अस्सयत ॥ ४. स्मयेत । ५. प्र० सिष्मैिये । सिष्मियाते । सिष्माियिरे / म० सिष्मियिषे । सिष्मियाथे । सिष्मियध्वे । ज० सिष्मिये । सिष्मियबहे । सिष्मि यिमहे ॥ ६६ः स्मेता ॥ ७. रस्सेष्यते ॥ ८, स्मेषीष्ट । ९. अस्सेथ् ॥ १०. अमेष्यत । ! भावे--स्मीयते । सिष्मिये । अस्माणेि । णिचि जटिलो विमार्षेयते । कुञ्चिकयैनं विस्मापर्येति । सनि--विसिस्सायिषते । यङि-यङ्लुकि–कृत्सु-च ‘क्षयति’ (९२) वत् । सितः । सय मानः । इति विशेषः । सरं मुखम् । [२८८गातौ सकर्भ७ । अनि । आमने० । १. प्र० गते । शैते । गीते ॥ म० गासे गाथे । मध्ये ॥ उ० “गै । गावहे । गाभहे ॥ २. प्र० गाताम् । गाताम् । गाताम् । १. द्धार्थकयमकर्मेशः । २. अचिक्षुधातु-इति इयङ्। वीक्षमाणों भूगं रभश्चित्रभृति विसिष्मिये (भट्टिः ५ ॥ ५१) ३. भीस्थोद्रेतुभये । आभ्य एयन्ताभ्यामारभनेपदं स्याद्धेतुत एव चेद्भयस्थौ । रामं विस्मापयेत कः (भटिं: ५ १ १८ १) ४. ततोन्यत्र परस्मैपदम् ॥ ५. नमिकपी–(११८)त्यादिना रः । ६. गअ -ते =गाते । ७, गा+ अ + आते-गाते । ८. ग£ +अ +अते गाते । ९ श+आ-+इ=आव्रण: =भा+ए=वृद्धिः=‘गै’