पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १ ४ बृहद्धातुरूपवस्थाम् ०गस्य । गाथा । मध्वम् । उ० 'गै । गायहै । गामहै । ३. अगात । अगताम् । अगात { ग० अगाथाः ! अगाथम् । अगवम् । उ० अगे ५ अगावहे । अगामहे ॥ ४. ५० गेत ।। गेयाताम्। गेरन् ॥ म० गेथाः । गेयाथाम् । गेध्वम् । उ ७ गेय । गेवहि । गेमहि ॥ ६. भ७ जगे । जगते । जगिरे | जगिषे ॥ । जगे । जगिवहे ॥ ६. गाता । गातारौ ॥ ७. गास्यते ॥ ८. गासीष्ट ॥ ९ . अगस्त । अगासाताम् । अगासत । सनि-- जिग- सते । अन्यत्सर्वं गायति’ (२७०) बत् । [२८९] चेंडू=पालने। सकर्म० । अनिट्। आत्मने ।। १. जीयते । २. त्रायताम् ! ३. अत्रायत । ४. त्रायेत।। ५. प्र० तमे 1 म७ तन्निषे । वे--ध्वे । उ० तमे । तत्रिवहे ॥ ६. त्राता । ७, त्रास्यते । ८, त्रासीष्ट। ९. अत्राम्त । १०. अत्रास्यत ।। कर्मणि- –प्रभृतिषु ग्लायति ’ (२६५) वत् । विशेषस्तु त्रणः-श्रतः। नयमाणः । (२९०) पू-पवने । सकभी०। सेट् । आत्मने० ॥ १. पवते ॥ ५, पुथूवे ॥ ६. पविता ॥ ९, अर्गविष्ठ । १. ग +अ+ऐवृद्धिरेचिकनी ५ ६ दशमः छड़। ३. बै+ अ+-ते इति स्थिते अथादेशे =श्रयत इति भापम् ॥ ४. जुदाचिदोन्ही - (२७३) ति न वा॥ ५. लिटि डूिचे फुपु ५ ए इति स्थिते, ह्रस्वः (Z• ) इति अभ्यासस्य ह्रस्वे पुष्ट, अते इति ज्ञात, उवडि, पुपुव् अं ए इल जते, अतो शुणं पू० १८) इति पररूपे रूपम् ३ एकादशो छ ।