पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १॥ १४५ (९१) डीङ कथिहायसा गतौ । अकर्म७ । सेद । आहभने ७ ॥ १, डयते ॥ २, डयताम् || ३. अडयत ४. ङयेत । _५, ५० डिड्ये म० डिख्यिथे । उ० डिख्ये । डिडियबहे डयिता ७. डयिष्यते ८. डयिषीष्ट ।। ९, अडयिष्ठ अडयिष्यत । भावे-ड्यते । ९. अडायि । णिचि-डाययति-ते । सनि---डिडयिषते यङि—डेडीयते । यङ्लुकि-डेडणेति डेडेति कुसु-इयतव्यम् ङयनीयम् । डेयम् डयमानः । डयितुम् । इयज्ञम् । डयित्वा उड्डीय अब-अधोगतौ=अवडयते , ३९२ ह्यनाढणयोः। समe / 'दि । परमै५ ॥ १. तति २. तरतु ॥ ३. अतरत् ४. तरें ॥ ५. ५० ततार । तेतुः । तेरुः म० तेरिथ। तेरथुः । तेर । उ५ ततार -ततर । तेरित्र । तेरिम ॥ ६. तरिहा-तेरीता। ७. तरीष्यति तरिष्थति ८. तीर्यात् अतारीत् । अतारिष्टम् । अतारिषुः । भs अतारीः ० अतारिषम् १०. अतरिष्यत्-अतीष्यत् वि+अतिपूर्वकोयममनेपदी व्यतेतरते व्ययतरत इत्यादि । कमणितीर्यते । ५ तेरे ! ९. अतारि णिचि~~तारयति-ते सनि-तितीर्षति- तितरिषतिं तितरीषति । यङि--तेतीर्यते । यड् ऋच्छस्यूतम् (१८१३) इति । लिटि गुणः। तुफले-११७) ति एत्वाभ्यासलोपौ । २: वृतो वा शृङ्घृञ्भ्यामृदन्ताश्च धातोरिदौ दर्पो वा स्थान तु क्रिटि ३. सिश्चित्र परस्मैपदेषु। बृह इटों वर्षों म स्यात् खप्तमो लङ्क उद्धरिधुरम्भोधिम् भ:ि १५ । ३३ ४, इह सनि स्र शृङथा भदन्तश्च सन इङ्च स्यात् । इति वा इदं . , 19