पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ || १४७ [२९५] मान=पूजायाम् । सकर्म ०१ सेट् । आत्मने० ।। मीमांसते । मीमांसाञ्चक्रे । इत्यादि ‘जुगुष्स ति' २९३) बत् ॥ मीमांसा । मीमांसुः ॥ [२९६] वधबन्धने । सकर्म : । सेट्। आत्मने० ।। १. बीभसते । बीभत्साद्यते । इत्यादि 'जुगुष्सति' (२९३) वत् ॥ बीभत्सा । बीभत्रुः । [२९७रभ-रागस्ये । सकर्म७ । अनिट् । आत्मने० ॥ १, आरभते ॥ २. आरभताम् ॥ ३. आरभत ॥ ४. आरभेत ॥ ५, आरेभे । आरेभाते । आरेभिरे । म० आरेभिषे । आरभाथ । आरेभिधये ॥ ७० आरेभे । आरेभिवहे । आरेभिमहे । ६. आरब्धा ॥ ७, आरप्स्यते ।। ८. आरप्सीष्ट । ९. आरब्ध । आरप्साताम् ।। १०. आरप्सियत है कणि- आरभ्यते । णिचि आरभयति । सनि-–आरिप्सते । यङि–•अरारभ्यते । यङ्लुकि अरारंभीति-आरारब्धि च कुत्सु--आरब्धव्यम् । आरम्भणीयस् । आरभ्य | आरब्धः । आरभमाणः | आरम्भणम् । रब्य 1 आरभ्य । रम्भा में रभसः । आरिप्सा । परिं-आलिङ्गने । परिरम्भः-परीरम्भः । सम् -क्रोधे–संरम्भः । [२९८] हु लभष्प्रापौ । सकर्म७ । अनि । आत्मने० ॥ १. माम्यधदाम्झन्थ्यो दीर्घश्वभ्यासस्य । एभ्यः सन् स्यात् अभ्या सेकारस्य दीर्घश्च। इति मानिर्जिज्ञासायां निल्यसन् । २ बधिधैरूप्ये नित्यसन् । क्ष न्यप्तः। xtते अभ्यासस्थत इकार:। ३. राभस्यमुपक्रमः । प्रायणायमळुपसृष्ट एव प्रयुज्यते । ४ रावणश्चळ्यथों योङमारब्ध थ महीं गतः ।