पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ४८ गृह द्धातुरूपावस्था लभते । लेभे । इत्यादि । रभति’ (२९७) वत् । अलं ‘या गौः। उपलभ्य विद्या । उपॅलभते । विप्रविसंवादे प्रतारणायां च । विप्रलभते । आ-स्पर्शने घातने च । आलभते । सुलभः। दुर्लभः । लभः । लब्धिः । [२९९] बड=परिष्वङ्गं । सकभी० । अनि । आलने० ॥ १. सृयजते ॥ २. स्चजताम् ॥ ३. अस्वजत ! ४, स्वजेत । ५. सैस्वजे-सस्वजे । सस्वजाथे सस्वजा । सस्यजिरे–सस्वज्ञिरे । । म७ सस्वजर्ष-सस्वाधेि । इत्यादि ॥ ६. स्वळ १ ७, वक्ष्यते । ८. अस्वङ्गताम् ।। अस्वथाः । अस्वङ्कथाम् । अखत्रम् । उ० अस्चद्धि । अस्य वहि। अस्वमहि ॥ १०. अस्वङ्क्ष्यत् । कर्मणि--स्वज्यते । णिचि-स्वङ्गयति–ते । असस्वङ्गत् -त। सनि-सिस्वद्धसे । यहि- सास्त्रज्यते । यद्वाक--साधीति –सास्वति । कुत्सु- स्वतः व्यम् । स्वर्जनीयम् । स्वञ्ज्यम् । स्वतः स्वजमानः । स्वङ्क्च्भ् । स्वङ्वा । परिष्वज्य । प्रायः परिपूर्व एवाथं प्रयुज्यते । यथा-परिषस्वजे । [३००] णम्=हवे । अकर्म७ । सेट् । परस्मै७ ॥ १. नैमति ॥ २. नमतु ॥ ३. अनमत् ।। ४. नमेत् ॥ १, आडवे यि। अtङः परस्य लभेर्नुम् स्याद्यदौ प्रत्यये पर । २. उप प्रशखा पाम् । तथा ॥ ३ नेिन्दतीर्थः उच्चैरुपालवध स फैकयी व ' भgि: ३ १ ३ ) । ४. दंशसञ्जस्वञ्जां शपिं । एषां शषि नलोपः। इति नलोपः। ५. अन्थिग्रन्थिदभिस्वीन वेति वक्तव्यम्। इति किश्वविकल्पादपक्षे अनुनासिकलोप: । ६ दशमो लङ् । ७. णो नः ।