पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • बादयः । १ ।।

१४९ ५. प्र० ननाभ । नेपैतुः । नेमुः । म० नेसिथै-ननन्थ। नेमथुः । नेम V उ० मनाम-ननम। नेमिव । नेमिम ॥ ६. नन्ता ! ७. नंस्यति ॥ ८. नम्यात् । ९. अनंसीत् । १०. अनंस्यत् । नम स्यति । नमो वरिवश्चित्रङः क्यच । भावे नम्यते । णिचि--नम येति-नामयति । प्रणमर्थेति । सानि--निनंसति । यडिः--ननम्यते । यंयुकिNनमीति-ज्ञानन्ति । कृत्सु–नन्तव्यः । नमनीयः । नभ्यः । नतः । नमन् । नन्तुम् । नमनम् । नत्व । प्रणम्य-प्रीणय। नैषुः । परिणमते-अन्यथा भवति । तथा विपरिणमते । अवनमति= धो भवति। लिखनस्ते भूमेिं वहिरवनतः प्राणदयितः। इति अमरुकम् । उन्नमतिं=उच्चो भोले / स्थितः सवनतेनोद । इति रधुः । उपनमति= उपतिष्ठते । अचिरोपन्लां स ' मेदिनीम् । इति वुः ॥ [३०१] गम्लुतौ। सकर्म । अनिट् । परस्मै ० ॥ १. गच्छति ॥ २, गच्छतु || ३. अगच्छत् ॥ ४. गच्छेत् ॥ ५ . ५० जगाम। जर्मतुः । जग्मुः । म० जगमिथ- जगैन्थ। जग्मथुः। जग्म । उ० जगाम- जगम। जग्मिव। जग्मिम । १. अत एकहल्मध्ये - {पृ० ८) इति एत्वाभ्यासलोपौ । भाद्वा २. जनियमास्यलि वेट्। ३ यमरमनमाता -(पृ० ११)मिति चतुर्थी छङ् । ४. ज्वलद्वलललनमामनुपसर्गाद्ध । इति मित्यविकल्पः । ५ उपसृष्टस्य नित्यं मित्वम् । ६. वा ल्यपि । अनुदात्तोपदेशानां वनतितनौप्यदीनामनुनासि- कलोपे वा स्यात्स्यपि। शते वा अनुनासिकलोपः । लोपपक्षे ह्रस्वस्य पिति कृति तु। इति लुक् । ७. नमिफम्पि -(११८) इति रः । ८. इषुगमियम छः । एषां छः स्याच्छिति । ९. गमहनजने -(२५५) युपधलोपः। १०. ऋदिनिग्रमानें