पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ बृहद्धातुरूपवश्च ६. ५० गन्ता । गन्तारौ । अ० गन्तासि । उ० गन्तास्मि ॥ ७, गमिष्यति । ८. गम्यात् । गम्यास्ताम् ॥ ९. अगमनें । अगमताम् । अगमन् ।। १०. अगाभिष्यत् । सङ्गच्छते=मिलति । क्षणमिह सज्जन सङ्गतिरेक भवति भवार्णवतरणे नौका । इति मोइनुद्रः । अनुगच्छति=अनु सरति । उद्गच्छति-उदेति । आविर्भवति । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः । इति रघुः । आगच्छति=समीपं प्राप्नोति । अपगच्छतिअप्सरीति। अतिगच्छति=अतिक्रमते । अवगच्छतिध्नाति । अधिगच्छति=पा- मोति । निर्गच्छतिनिस्सरति । भावे-- गम्यते । ९. अगामि । णिचि--गमयति-ते । ९. अजगमत्-त। सनि -जिगमिषति । याङ–जङ्गम्यते । यद्वाक जङ्गमीति-जङ्गन्ति। कृत्सु-गन्तव्यम् । गमनीयम् । गम्यम् । गतः । गच्छन् । गन्तुम्। गमनम् । गघ । सङ्गं त्य-सङ्गस्य । गत्वरः । जगत् । सवत्रगः । पन्नगः । गः । [३०२] सृप्लुतौ । सकर्म ० । सेट् । परस्मै० ॥ १. सर्पति । ॥ ५. भs ससपे । भ० सँसर्पिश्च-सपित्र । ६. च8-सप्त । ७. चष्म्यति-सप्टेंति } ८. सुप्यात् । । ९. अमृषीत् । अस्पताम् ॥ १०. असष्vत् । कर्मणि--सृष्यते । णिचि--सर्पयति-ते । सनि-- सिंटुप्सति । यदुिः---सरीसृप्यते ।


गमेट् िपरस्मैपदेषु । गमेः परस्य सादैः प्रस्पयस्येट् स्यात् । २. छदित्वादछ। द्वितीयो छ . र ३. समो गम्यूजीिछभ्याम्। इयात्मनेपदम् । ४. पोरदुपधात् । ५ प्रणल्ये ३०० ति ते वत् । ६ दिनियमनियमिदं । ७अनुदत्तस्य वधैषधस्यन्थतरस्याम् उपदेशेऽनुदातो य इदुपधस्तस्य अम् वा स्यज्झलादावङिति परे । इयम्या । ततो यणादेशः । अन्यदा गुण: । ८. ऋदिदछु । द्वितीये शृङ् ।