पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ १५१ यङ्ङकि---सरीसृपति-सर्पीति-सरिसृपीति । कुसु--वप्तव्यः- सर्तव्यः । सर्पणीयः । त्रप्ता-सप्त । सूर्यः । सृप्तः । सृप्तिः । सर्पन् । वसु-सीम् । सर्पणम् । सृप्त्वा । उपसृष्य । सर्पिः। सर्पः। उत्सर्षति= उल्लवते । अपसर्पति=अपयाति । संसर्पति=व्यामोति । अनुसर्पति=अनुग च्छति । उपसर्पति=समीपं प्राप्नोति । विसर्प--रोगः । [३०३] यसउपरमे । अकर्म० । अनिष्ट । परस्मै० ॥ १. यच्छति || २. यच्छतु ॥ ३. अयच्छतृ ॥ ४. यच्छेत् ।। ५. म० ययाम । येनैतुः । येमुः ॥ म० मेमिर्थेभ्ययन्थं । येमथुः । येम ॥ उ० ययाम–थयम । येमिव ॥ ६. यन्ता ॥ ७, यंस्यति ॥ ४, यम्यात् ॥ ९. अंयसीत् । अयंसिष्टाम् । अयंसिषुः ॥ १०. अयंस्यत् । भावे-यम्यते । णिचि-पैमयति-आयामैयति । सनि--जिथंसति । याङि—यंयम्यते । यद्धकि-~~यंयमीति-यंय न्ति । कुत्सुयन्तव्यः । यमनीयः । यथैः । प्रयास्यः । यतः ।। यच्छन् । यन्तुम् ? यमनम् । यत्वा । संयम्य उपथभः=विवाहः । वाचंयमः । । उपयच्छेते सौतां रामः । ९. उपायेंत-उपायंस्त–उदवोढेत्यर्थः ।। इषुगमियम -(३०१मिति च्छः ॥ २, अत एकहल्मध्य- (पृ० ८) इध्येस्वाभ्यासलोपौ । ३. अजन्तोऽकारया -(पृ० १)निंति वेट्। इस्पक्षे थलि च सेटि (पृ० ८) इति एत्वाभ्याखलेषौ । ४. इड्भावपक्षे रूपम् । ५. यमरमनमाता-(g• ११)मिति सक् । चतुर्थी छड़ । ६. यमोऽपरि- वेषणे । इति मिरवम् । मित हव: ७. परिवेषणभिन्नार्थे न मिरवम् । ८. गदमदयमश्चानुपखगै । इति यत् । सोपसर्गाण्ण्यत । ९ . उपाधमः स्वक- रणे । आत्मनेपदं स्यात् । स्वकरण भार्यात्वेन स्वीकारः। १०. विभघोषय- मने । यमः सिषु किद्वा स्यात्।