पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ हृद्रतुपत्रत्याम् संयच्छते वन् िआयच्छते वस्त्रम् । उद्-उद्यमेऽधच्छते । नि सियमे, (क्याप्तौ नतभेदे च) नियच्छति । [३०४] तष=सन्तापे । सकर्म ० । अनिट् । परस्मै० ॥ १. तपति । ५, तताप । तंपतुः । तेपुः ।। म० तेपिथ- ततप्थ। तेपथुः । तेप ॥ उ ० तताए-ततप । तेपिव । तेपिम ।। ६. तप्त ॥ ७, सस्यति ।। ८. तष्यात् ॥ ९. अतप्सीत् । अताप्ताम् । १०, असष्यत् । कर्मणि-तध्यते ॥ ६. तेपे ॥ ९, अन्वतप्यत । तपोऽनुतापे च । तपश्च्लेश्चिण्न स्यात् कर्मकर्तर्यनुतापे च । णिचि तापयति-तापयते । सनितितप्सति । यछि--तातप्यते। यद्वकि तातपीति-ताप्ति के कृसु--तप्तव्यम् । सषनीयम् । तष्यम् । ततः । तपन् । सप्तुम् । तप्त्वा । अतप्य । उतऍते । वितपते । निष्टपति= निष्कृष्य तपतीत्यर्थः। अनुतपतिघ्षश्चक्षपतीत्यर्थः । [३०५] त्यजध्वानौ । सकर्म० अनि । परस्मै० ॥ १. त्यजति ॥ २, त्यजतु ॥ ३. अल्कजत् । त्यजेत् ॥ ५, तत्याज । तत्यजतुः ॥ म० तयजिथ-सत्यथ ॥ ८० तत्याज--तत्यज । तत्यन्निव ॥ ६. त्यक्त / ७, स्पश्यति ॥ ८. त्यज्यात् ॥ ९ . अस्याक्षीत् । अयाक्ताम् । अस्मासुः ॥ १० , अत्यक्ष्यत् । कर्मणि- यज्यते । णिचि—याजयति-ते । सनि-तिल्वति ! याङि-- १. समुदादभ्यो यमोऽग्रन्थे । संयच्छते ==संगृह्यतीत्यर्थः । २ - क- आदौ निघनतीत्यर्थः । ३. लुङि चतुर्थीं त्रिधा ॥ ४, उद्विभ्यां तपः । अभ नेपदं स्यात् । ५. निसस्तपतावनासेचने । आसेवनं पौनः पुन्यं ततोग्यस्मि स्त्रियों के ६ बद्धजेति (g. १२) वद्धिः। १छो छुछु ।