पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ १ ॥ १५३ तात्यज्यते । य इडुकि --तात्यीति-रात्यक्ति । तात्यक्तः । कुत्सु त्यक्तव्यः । यजनीयः । त्याज्यः । त्यक्तः । त्यजन् । त्यागी । त्यागः । याजकः ! त्यम् ? त्यक्त्वा । सन्त्यज्य । ३७६) पज्ज-सके । सकी । आनि । परस्मै० ॥ सृजति । ५. ससर्ज । ससज्जतुः । ससद्धः ।। १० सस बेथ -- ससथ ॥ ६: सज़ा ७. सध्यति ॥ ८. सज्यात् । ९: असा - ॐीत् । असाझाम् । कर्मणि- सज्यते ! ९, असङ्गि। णिचि सञ्जयति–ते । सनि-~सिसहते । यष्टि – सासज्यते । दु सासीति-सासङ्गि । झुसु-राङ्कव्यम् । सञ्जनीयम् । सक्त। नम् । सैवा-स्रक्स्या । संसथ ॥ 9-प्रसङ्गं । प्रसजति । अनु- अनुषङ्ग। अनुषजति । अमि-परामधे=अभिषजति ॥ (३०७वशिस्+वेलणे । सकर्म: । अति । परस्मै० ॥ १. पश्यैति ॥ । २. पश्यतु ॥ ३, अपश्यत् ॥ ४. पश्येत् ।। ५. प्र० ददंशं । ददृशतुः । ददृशुः । म० वदशैिथ-दष्ठ । ददृशशुः । ददृश । उ० ददर्श । ददृशिय । ददृशिम ॥ ६. द्रष्टा ॥ ७, द्रक्ष्यति ॥ ८, दृश्यात् ॥ ९. अर्देशीत् । अदर्शताम् । १. दंशसहस्वझ शषि (२९९' । इति नलो ५ : । २ वदजेति शुद्धिः । षष्ठो लुङ्। ३. जास्तलश त्रिभण । जन्सन नशश्च नलोपो वा स्यात् क्षिपरें । ४ पात्रमा--(२४६) इति पश्यादेशः । ५. लिटं दृश्--नि इति स्थिते सार्वधातुकें - (पृ० ३yति शुणे दर्श+ति इति जाते द्विवे द दशै ति इति भूते इलादिशेने तिपो णलि ददर्था” इति । ६. विभTष स्वजिदृशः । आभ्यां थल इव । स्यात् । वृजिदृशोर्सच्यमकिति । अनय रमागमः स्याज्झला- दायीति । ७. इरितो वt (पृ० ११) इति विकल्पेन अड्पक्षे रूषम् । ऋड्- शोऽङ् िगुणः । ऋवर्णान्तानां दृशेथ गुणः स्यादङि । 2