पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ बृहद्धातुरूपवत्याम् अदीन् ॥ १० अदर्शः । उ० अदर्शम् । [ पक्ष प्र० अद्राक्षीत् । अद्रष्टाम् । अव्राङ्कः | म० अद्राक्षीः ॥ ३ ७ अद्भाष्टम् ॥ १०. कर्मणि-- दृश्यते । ५. ददृशे । ९. अदर्शि । णिच--दर्शयति ते । सनि--दिदृक्षते । यडि--दरीदृश्यते । यद्यकि--दईशीति दरिडशीति-दरीदृशीति । कृत्सु--द्रष्टव्यः । दर्शनीयः । दृश्यः । दृष्टः । पश्यन् । द्रथन् । द्रष्टुम् | दर्शनम् । दृष्टा । संदृश्य । पारं दृष्टवा=परद्धा ! [३०८] दंश-दशने । दंष्ट्रव्यापारो दशनम् । सकर्म७ । अनिट् । पर • } १. देशति ॥ २. दशतु ॥ ३. अदशत् ॥ ४. दशेत् ॥ ५, ददंश । ददंशतुः । म० दर्देशिथ -दर्दष्ट h ६. द्रष्टा ॥ ७, दंड् क्ष्यति ॥ ८. दश्यात् । ९. अदांक्षत् ि! अदष्टा । अदधुः । भ० अदांक्षीः ॥ १० , अदङ्क्ष्यत् । कर्मणि--~दश्यते । णिचि-दंश यति-ते । सनि--विदङ्क्षति । थडिः—-द्वंश्यते । य इचकि दंदशीति-दंदष्टि कृत्सु-दंष्टव्यः । दंशनीयः । दंश्यः । दंष्टः । दशम् । दंशनम् / दद्रु संदश्य भी देश्च । दन्दशूकः । उप--उपदेशे (सहभोजने) उपदशति । १. अह भवपक्षे षष्ठे लुङ् । न दृशः। 'ड्’ धातो: दालतदृषि क्सो न। १. हुशशोः : कनिष् । ३ दंशसन्नस्वन्न शषि .६९९) इति नलोपः। त्रश्चेति शस्य पत्रे, तस्थ पढेकः कः सि (१९८२ इति कस्त्रे, अनुस्वारस्य परसवर्णे क + स्यति इति जाते, तस्य आदेशमयययौः (g• १४) इति षट् कृषयोगेन ३ अरे ।। . खुपचरेह मामईब । जपजभदहो-३२५ --यङ्, । सु