पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ६ भ्वादयः ॥ १ ॥ [२०९ छपविलेखने । सक्रमें । अनिट् । परस्मै । १. कर्षति ॥ २. कर्षतु ॥ ३. अकर्षत् ! ४. कर्षेत् ॥ ५, चकर्ष । चकृषतुः । म९ चकर्षिथ । चकृषथुः ॥ उ ७ चकर्ष । चक्रु पिव ॥ ६. क्रुष्ट-कर्षा । क्रष्टारौ-कटुरः ॥ ७, क्रक्ष्यति-कर्मेति ॥ ८. कृष्यात् ॥ ९. अक्षीत् । अतष्टाम् । अनुक्षुः ॥ म० अक्राक्षीः ॥ - • अक्रष्टम् । पक्षे-अकार्षीत् । अकाष्टम् । अकार्मुः । म० अक्रश्नः । उ ७ अकार्थम् । पक्षे-अकृक्षन् १ अकृक्षताम् ।। १० अकृक्षः । ० अकृक्षम् । ! कर्मणि--कृष्यते । णिचि-कर्षयति-ते। सनि--चिह्क्षति । यद्धि-~-चरीकृष्यते । यङ्लुकि---रीकृषीतिः चक्रुधीति-चर्कष्टि इत्यादि। कुत्सु–कष्टव्यः-कटैक्ष्यः । कर्षणीयः । कूष्यः । कृष्टः । कर्षन् ! क्रयन्-कश्येन् । ष्टुम् । छुट् । विकृष्य । {३१० दहृ=भस्मीकरणे । सकर्म ०१ धनिट् । परस्मै० ॥ १. दहति ॥ २. दहतु ॥ ३. अदहत् ॥ ४. दहेत् ॥ ९५ . ददाह । देहतुः । देहुः । म० देहियें-वैदग्ध ॥ उ० ददाह । १ ॐ +ता इति स्थिते अनुदातस्य स्युर्युपधस्ये--(३०२) ति छ + भ + ष +त इति 'जते = इको यणचीत णि, ऋ ता ? इति जाते, ह्रस्वं कष्ट इतिं रूपम्। अमगभभवे लघूपधगुणे कष्ट इति रूपम् ॥ २. स्पृशमृशकृषतृप डषां मङ्गलं: सिज्वा वाळ्थः । इति सिंचि, अनुदात स्पेस्थमगमे स्वयम् ॥ ३ अमागमाभव रूपम् । धनुव्रैकाङ्गरुबाणगर्भम् (भट्टिः २। ५३) । ४. शल इणु- प-पू० ११)ति क्सदेशे पञ्चम कुइ । ५. अकारचव भरद्वाजनियमथल विकल्पेन इद् िरूपम् । ६ अनपते दादेर्धातोर्घः।। उपदेशे दादेर्धातोर्हस्य घ: स्याज्झलि पदान्ते च इतिं दक्षु थ ति जते झषस्तथो - (१८९)रिति थस्य भकारे घथ जवेन गकारे च रूपम् ।