पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ सुहृद्धातुरूपावल्याम् देहिव ॥ ६. दग्धा ॥ ७. वक्ष्यंति ॥ ८, दद्यात् ॥ ९, अध क्षीत् । अदण्बाम् । अधालुः ॥ कर्मणि - दखते । ५. देहे । णिचि-दाहयनि -ते । सनि-दिधक्षति । याह--हृदाँते । अङ्क- छकि--दंदग्धि-दंदहीति । कृत्सु-दग्धत्र्यः । दहनीयः । दासः । दधः । दहन् । धयन् । दग्धुम् । दह्मम् । दग्ध्वा । संदश्च । दिधक्षु । [३११] मिह-सेचने ! सकर्म० । अनिष्ट । परसै० ॥ १. मेहति ॥ ६ भिमेह । मिमिहतुः । म ७ मिमेहिथ ॥ उ२ मिमिहिब ! ६. मेढी ॥ ७. मेटैयति ॥ ८, मिझात् । मिंद्मा - स्प्तम् ॥ ९. अमिक्षन्। अमिलताम् ॥ १०, अपेक्ष्यत् । कर्मणि मिख । णिच मेहयति । खनि---मिमिक्षति । यडिः--- मेमियदे। यङ्लुकि - मेमिर्हति-मेमेढि । कृत्सु - मेढव्यम् । । मेहनीयम् । मेध । मीढः। मेहन् । मेट्टम् । मीढ । मेहनम् । भेदम् । मीङ् । अवमिह्य । मेघः । मिहिर =सूर्यः । (३१२ कित-निवासे । रोगापनयने व । सकर्भ७ । सेट् । परस्मै । चिकिति ॥ ५. चिकित्साञ्चकार ॥ ६. चिकित्सिता ।। ९ अचिकिंसीत् । चिचिकित्सते=संज्ञेते कर्मणि- चिकिम्यते । णिचि चिकित्सयति-ते । सनि -चिकित्सिषति । अनेशाच्त्वान्न यङ अङ्लुके । कुसु-चिकित्सितव्यम् । चिकित्सनीयम् । चिकिथ्यम् । चिकित्सितः। । १. क्रुद्धः कुलं वक्ष्यति विप्रऽह्निः भङ्गिः १ २ २ ! २ १४ * ! ३. गर्छितं दहतीःख्यऽर्थे छः ६ ४ मेa + इति स्थिते । हे ढः इ°त ढचे धक्कारे श्रुत्वे दलोपे च रूपम् । ५ इस् ग डच सस्य षढो -५ १८९) { रसि कथं कारस्य षत्रे च रूपम् ॥ ६. पञ्चमे लुङ् । ७ निजकिट्स: २९३) इतीि नित्यसम् . ।