पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दादयः , १ ।। १५७ चिकिरसकः । चिकित्सितुम् । चिकित्सिया । विचिकिरस्य १ चिकित्सा । । विचिकित्सा -संशयः । [३१ ३] डु पचष्पाके । सक० । अनि ९ । उभयपदी । १. पचति-ते ॥ २, पचतु-पचताम् ॥ ३. अपचत्- त ॥ ४. पचेत्-त ॥ ५. ५० पपाच । ऐचतुः पंचुः ॥ म० पेचिथ– पपथ । पेचथुः। पंच ॥ उ० पपाच- पपच पेचिंच | आत्मने०. पेचे । पेचाते । पेचिरे ॥ । ६ , पता । पक्तासि || प्रकास्मि-एक्का ॥ पक्तासे ॥ पक्ताहे ! ७, पक्ष्यति-ते ॥ ८. पच्यात्-पक्षीष्ट । ९. अपाक्षीत् -अपाक्ताम् । अपाघ्रः । म० अपक्षीः । अपाक्तम् । अपाक्त ।। ७० अपाक्षम् । आमने ० अपक्त अपघाताम् ॥ १०. अपश्यत् -त । कर्मणि - पच्यते । णिचि--वाचयति-ते । सनि पिपक्षति-ते । यङि -- पापच्यते । यङ्लुकि – पापक्ति पापचीति ॥ कुसु-पक्तव्यम् । पचनीयम् । पापैयम् । अवश्यैर्धेच्यम् । पॅकः । पचन् । पयमानः । पक्तुम् । पचनम् / पक्ष चिप्रच्य । पश्चिमम् । पक्तिः । पाचकः । पाकः। मितम्पचः प्रस्थंपचः । नखम्पचः । पचेलिमः । उपचिष्णुः । [३१४] भजसेवायाम् । सकर्म७ । अनि । उभय० ॥ १. भजति - ते ।। ८. बभाज । भेजतुः ! भेजुः । म७ भेजिथ -बर्रवथ् । ऊ ० बभाज-बभञ्ज । भेजिव । आत्मने० भेजे । १. ४ ॐ षष्ठी विंध्र । २ ज : कुधिण्यतोः ३ uय आवश्यके । ऽसि ध्वनिपेधः पत्र वः। ५ ट्टितः क्रि : ६. फलभजत्रपश्च (११७j। इति एवाभ्यामल । ५. अनिष्ट थलि छ - यसलवौ न स्तः ।