पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ बृहदातुध्वर्यम् भेजते । भेजिरे ॥ ६. भक्ता ॥ ७. भक्ष्यति - ते ॥ ८. भयात्। भक्षीष्ट ॥ ९. अंगाक्षीत् । अभाताम् । अभासुः । आमने० अभैक्त । अभक्षाताम् ॥ १०, अभक्ष्यत्-त । कर्मणि--भज्यते । पिचि-- भाजयति-ते । सनि–त्रिमक्षति -ते । याङि -बाभज्यते । य इडुकि--बाभीति -चाभक्ति । कृसु-भक्तव्यम् । भाग्यम् ।। भक्तः । भक्तिः । भजन्भजमानः । भक्तुम् । भक्त्वा । विभज्य । "भगी । भगः । भागधेयम् । शाता । । {३१५] रञ्जकैरागे । अकर्म । अनि । उभय० ॥ ! १. जति-ते ॥ २. जतु-जताम् ॥ ३, अरजत्-अरजत । ४. रजेत्त ॥ ५. ५९ ररज । रसतुः ? र छु । म९ ग्रान्थि ररथ ॥ ३७ ररञ्जिय ! आत्मने ५ रजें । म७ रञ्जिथे । उ० ररञ्जिबहे ॥ ६, रY ॥ ७. रक्ष्यति -ते ॥ ८. रयात् -रञ्जिषीष्ट । ९. अंग्रेज़ीत् । अलङ्काम् । अराङ्कः आत्मन ० अर हैं: । अर स्थाम् । अरॐथ । भावे -रयते । णिचि - रञ्जयति-“यति । सानि- रिझर्वति-ते । यडिः--रयते । यङ्लुकि–रीति - रारङ्गिः । कुसु-रज्झयम् । रञ्जनीयम् । रङ्गवम् । अवश्यरञ्जयम् । रसतः । रजन् । रजमानः । रजकः। रञ्जनम् । रक्वा-रक्त्वा । रागः । उपरागः । अनुरागः । अनुरज्य ॥ १ . मधे लुट् । ३ दशमो लु १ ३ ररूजेश्च । इति शषि नकार लोपः । ४. अङ लुक् । ५ दशमें लुई। झलो झलि (३५ इह सलोपः । ६. रईजेणें मृगरमणे । इति नलोपः। गरमणम सेइ । रञ्जयति मृगगन । •