पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वदयः ॥ | १ | १५२ [३१६] शष=आक्रोशे । सकर्म७ । अनिट् । उभय० ॥ १. शपति-ते ॥ ५० शशाप । शेषंतुः । शेपुः ! म० शेपिथ-शशैस्थ । उ० शशाप-शशप | शेपिव ॥ आत्मने० शेपे । शेपाते ॥ ६. शप्ता ॥ ७. शप्स्यति-ते ॥ ८. शप्यात् । शष्या स्ताम् ।-शप्सीष्ट। शङ्सीयास्ताम् । ९. अशाप्सीत् । अशंसाम् । अशाप्सुः । आमने० अंशप्त | अशप्साताम्। अशष्सत । कर्मणि शप्यते । णिचि~~ शापयति -ते । सनि -- शिशप्सति -ते । यडिः शाशष्यते । यलुकि---शशपीति-शाशप्ति । कृत्सु---शप्तव्यम् । शपनीयम् । शष्यम् । शप्तः । शप्तवान् । शपन्-शपमानः । शप्तुम् । शपनम् ? शपः । अभिशापः । शप्त्वा । संशप्य । शब्दः । शपथः । शपथर्योऽयमारमनेपदी । शपते ।। [३१७] यजन्देवपूजासङ्गतिकरणदानेषु । सकभी० । अनिष्ट । उभय ० ॥ १, यजति-ते ॥ २. यजतु-यजताम् ॥ ३. अयजत्-अय- चत ४. यजेत्-यजेत ॥ ५, इौज । ईर्जतुः। ईजुः । स७ १ अत एकवदमध्ये--- ।। २, अकारबत्वस्थति भारद्वाजनियमात् वेट्। ३. ५४ छ४ ४. झछ झलि (३५) इति सलोपः ।। ६ झलो झलि ३५ } १ ६: लिटि द्वित्वे यच् यन् णर् इति स्थिते लियभ्यासस्यों भयेषाम् । वध्यादीनां ग्रहादीनां च संप्रसारणं स्यास्किटेि । हैंथभ्यसयकारस्य सम्प्रसारणं इ अ यत् ’ इति जते, सस्थसारणाच्च । सम्प्रसारणादचि परे पूर्वरूप मेकादेशः स्यात् । इति अकारस्य पूर्वरू, इ यज़् अ इति जाते, अचो ष्णिति (पृ० २०) । इति वृद्धौ रूपम् ॥ ७. यज्ञ+अतुस् इति स्थिते वचिस्वपियजा- वीनां किति। वचिस्वभ्योः यजदन च सम्प्रसारणं स्यास्फिति । इति सम्प्रसर्प प्रररूपे ने इञ् जेतुस् इति जाते, द्वित्वे इच् इन् इति जाते, हळदिशेषे इ इ सवर्ण र दीर्थे ई अनुस् Cईजतुः ।