पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्भुधवश्यम् . इयजिथ - इथंट ॥ उठ इया - ३अ । ईजिन में आत्मने २ -इजं । ईजाते । ईजिरे ॥ ६क यg । यद्यसेि-से ॥ ७ , यक्ष्यति-ग्रक्ष्यते । ८, इयात् इज्यास्ताम् –- यक्षीष्ट । यक्षीयास्ताम् । २. अया क्षीत् । अयाष्टाम् । अयञ्च य आत्मने ० अयष्ट । अयक्षाथाम् । अयक्षत ॥ १०, अयक्ष्यतू-त । कर्मणि – इज्यते । णिचि---याज यति-ते । सनि-“थियति-ते ! थी --यायज्यते । यङ्लुकि- यायजतिन्यायष्टि । “स्छु - -यष्टव्यम् । यजनीयम् । याज्यम् । । इष्टः i इष्ट ियजन्–यजमानः । यद्युम् । यजनम् । इष्ट्र । समिज्य । यागः । यज्य सोमेन इष्टवान् । सोमयाजी । इष्टिः । इज्यः । यज्ञः । यजुः । यज्ञियः । यष्ट ' ! याजकः । अयजूकः । ३१८] हु वएबीजसन्ताने । बीजसन्तानं क्षेत्रेवीजानां विकिरणम् । सकर्म ०। सेट् । उभय७ या । १, वपति-ते । ङवाष। ऊपतुः ! ऊषुः । म७ ऊपिथ उवश्च । उ० उवाप-उवष । अविव ॥ आमनेर ऊधे । ऊपाते । अपिरे ॥ २, बप्ता ॥ ७. वक्ष्यति-ते । ८. उप्यात् । ऽप्यास्ताम् । -- बप्सीष्ट । ९. अवाप्सीत् । अत्राप्तम् । अचक्षुः । आमने० अवतु । अवष्सताम् । अवष्सत ॥ १ ९, अधप्स्यत्-त । अयं छेदनेऽपि । केशान्वपति । कर्मणि -उष्यते । णिचि---यापयति-ते । सनि ---विवप्सति -ते । याङि-~वावप्यते । यङ्लुति--यावपीति बवति । कृत्सु-~वप्तव्यम् । वपनीयम् । याष्यम् । उप्तः । वपन् । १. अनिश्पक्षे भवेति पर्ने हुये चे झ१ । । २. करणे यजः । ३ यजजपदशां यङः। धुभ्यो यङरसेभ्यः ऊकः स्यात्। १. 'य जने’– ३१७) रवस्याणि व्र्दिई प्रक्रियाः ।