पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धादयः || १ || । १६१ ( वसुम् । बपमम् । उप्चा । न्यूव । निरपूर्वकोऽयं दाने । निर्वपति । निर्वापः । [३१९] वह-प्रापणे । सकर्म० । अनिट् । उभय० ॥ १, वहति-ते ॥ २, वहतु-ताम् ॥ ३. अवहत्-त । ४, चहेत्-त ॥ ५. उर्वाह । ऊहतुः । ऊहुः । भ० ऊहिथ-उवोढं । ऊहथुः ! ऊह । उ० उत्राह-उवह । आत्मने० ऊहे । ऊह्यते । ऊहिरे ॥ ६. वोटें । बोढासि-से ॥ ७, वीति-ते ॥ ८. उद्यात् । उद्यास्ताम् ।-वक्षीष्ट । वक्षीयास्ताम् ॥ ९. अवांक्षात् । अवोढाम् । अवाक्षुः –अवार्ड । अवताम् । अवक्षत ॥ १०. अव्यत्-त यो उदाऽद्वाहे । उद्वहृति, निर्-निर्वहति । अ-प्रवहति । प्रवाहः । सम्–णिच्-संवाहनम् । ‘‘संवाहयामि चरणावुत पद्मताम्नः इति शाकुन्तलम् । कर्मणि-उद्यते । णिचि--वाहयति । सनि- पिबति–ते । याडि-यावद्यते । यङ्लुकि “वावहीति-वाबोढि । कृत्सु-बोद्धव्यम् । वहनीयम् । वयम् । वह्नम् । ऊढ: । वंहून् । वहमानः । घोङ्गम् । वह्नम् । ऊट्टा । उदु । ऊढिः ।। [३२०} वस=निवासे । अकर्मी० । अनि । परमै० ॥ १. वसति || ५, उघस । ऊर्धतुः। ऊषुः । म० उपसिथ उपस्थ। ऊषष्ठः । अत्र । उ० उत्रस–उवस । ऊर्गिव ॥ ६॥ १. तथा । २. थलि भारद्वाजनियमादिडभावपक्षे इवधवटुरवढलोपः । । सहिवहो-(२३४रिति ओस्वं च । ३. सहिचहो- (२४४) रिति ओवम् । ४. शूरमनं च वक्ष्यति (भट्टि: १६ ५ ५. अछो छुट् । ६, दशमो लुङ् । ७, घड़ी ऊरणम् । वहन्यनेनेति वधं शकटम् । ८. यजते’ (३१७) रिव।स्थ लिटि प्रक्रिया: । ९. शासिवसिघसीनां च । इण्कुभ्यां परस्यैष सस्य धः स्यात् । इति षत्वम् ।