पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ बृहद्धातुरूपावल्याम्-- वस्तु ॥ ७. वत्स्यैति ।। ८, उष्यात् ॥ ९. अधासीत् । अच ताम्। अवात्सुः ॥ १०. अवस्यत् । कर्मणि--उष्यते । णिचि बाझ्यते । सनि -विधयरसति । यडिजावस्यते । यङ्ङकि वावसीति-वाघस्ति । छेत्सु-- वस्तव्यम् । चसमीयम् । वास्यम् । उषितैः। वसन् । उषित्वा । व्युष्य । ऊचिवान् । अनु, अधि-उष, आङ्-पूर्वायं सकर्मकः । अनुवसति गृह्यमित्यादि । प्र-विदेशगमने । प्रवसति । नि–णिच् । नि-निर्वासनम् । [३२१] वेतन्तुसन्ताने । सकर्म७ । अनैिट् । उभय० ॥ १. वैयति-ते ॥ ५. प्र० उर्वाय । । ऊर्धेतुः-ऊर्धेतुः । कः ऊचुः ॥ १० उबयिथ । ऊयथुः-ऊवधुः । ऊग-ऊद, ॥ ० उवाच • १. स्: यार्धधातुके (२०४) इति सस्य त: ( २८ अवस् स् तम् । इति स्थिते शूद्रौ झलो झलि (३५)। इति सिचः सकारस्य लोपे अवट् ताम् इति जाते प्रत्ययलक्षणमाश्रिस्य सः स्यार्धधातुके (२०४) इति सस्य ः ॥ ३ न. पादस्य (९१४) इति परस्मैपदं भ ! ४. वसति क्षुधोरिट्। आभ्य क्व- निष्ठयोर्नित्यमिट् स्यात्। ५• वे +अ+ति इति स्थिते एवऽयम्यथवः । इत्य यादेशे ‘वयति' । ६ . में +णङ्क= ओ घयिः । 'वय्’ इत्यादेशो व स्याल्लिटि । इति वयादे, वय् + अ इति स्थिते, द्वित्वे हलादिशेचे व ववय् अ इति जाते, लियभ्यासस्ये-(३१७ति अभ्यासवकारस्य सम्प्रसारणे व अ अ अ इति भवति । अत्र सम्प्रसारणr३१७jति पूर्वरू, अब uिति-(पृ० २०) इत्युपधा धूद्ध व रूपम् । ७. ये अतुस् इति स्थिते वयादेशे कृते ग्रहिज्यावयिव्यधिवञ्चिचि चतिवृश्चतिपृच्छतिभृजतनां ङिति च । एषां किति ङिति च सुप्रखरणं स्यात्। इति यकारस्य सम्प्रसारणं प्राप्ते, लिटि वयो थ. वथो यस्य सम्प्रसारणं न स्याद्वि€ि । इति निषेथे वकारस्य सम्प्रस्रारणं रूपम् । ८, वश्चास्याम्यसरस्य किति । वयों यस्य वो वा स्याकिति लिटि । इति यकारस्य प्रकारे रूपम् । ' मूचुर्वसुधभूवुः (भट्टिः १४ । ८२) ।