पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ १६ ३ . उवय ऊयित्र-ऊचिव । ऊथिम--ऊबिम । वयादेशभावपक्षे-प्र० ववतुः । ववुः ॥ म० वविथ-बवाथ । वबथुः । वव ॥ ७० ववौ । वविष । वचिम । आत्मने० स० कये। ऊयाते । ऊयिरे ॥ पक्षे-ऊवे । ऊवाते । ऊविरे । म० ऊयिषे । जयाथे । ऊयिध्वे । पक्षे-ऊविषे । ऊवाथे । ऊविध्वे-ड़े ॥ ७० ऊये । अयि वहे । ऊयिमहे । ऊवे । ऊचिबहे । जयिमहे । वयदेशाभावपक्षे ववे । बवाते । वविरे ॥ म० वविषे । ववाथे । वविड़े-ध्वे । उ० ववे । वबिबहे । वविमहे ॥ ६. बैता । वातासि–से ॥ ७, चास्यति-ते ॥ ८, इयात्-वासीष्ट। अयास्ताम्घासीयास्ताम् ॥ ९. अवासीत् । अवासिष्टाम् । अवासिषुः । आरमने० अवास्त । अघासाताम् । अवा सत ॥ १० , अवास्यत्-त ॥ कर्मणि---ऊयते । ५ , जये-अवें ॥ णिचि-वैययति-ते ॥ सनि -विवासति-ते ॥ याङि- बाबायते । यङ्लुकि~वावाति-बावेति । कृत्सु ---वातयम् । वानीयम् । वेयम् । उतः । वयन् । वतुम् । बयनम् । वायः । तन्तुवायः । उवा । प्रश्रयै । [३२२] व्येत्संवरणे । सकर्मी० । अनिट् । उभय७ ॥ १. व्ययति-ते ॥ ५ . बिर्दीयाय । विव्ययतुः। विघ्थयुः ॥ १. वेबः। वेब न सम्प्रसारणं स्याद्विटि। आटेस्र उपदेशेऽशिति । {२६४) इत्यस्वम् । आत णौ अलः {२६४ इति औकारः । २. आदेच उपदेशे-(२६४) इत्यस्यम् । ३. आशीलिँछः किंस्वात् सम्प्रसारणम् । अऋ , सार्वधातुकयो–(९४jरिति दीर्घ: । ४. शच्छासाद्ध्यायेष युक् । गौ परे । पुकोऽपवादः । ५. ह्यपि च । चेओ ल्यपि सम्प्रसारणं न स्यात् । ६. न यो लिटि । व्ये आस्वं न स्याल्लिटि । आत् औ णः (२६४) इति प्राप्तमावमनेन निषिद्यते । तथा च-द्वित्वे सम्प्रसारणं णलूप्रयुक्तञ्ची बिध्याय इति रूपम् ।