पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्यादयः । १ ॥ १६५ ६. हाता। हृतासि-से ॥ ७. दास्यति-ते । ८. ह्यात्-हासीष्ट । ९. अर्हत् । अहूताम् । अहन् । आत्मने० अत । अहेताम् । अहन्त । पक्षे --अट्टात । अह्मसाथाम्। अहासत ।। १०. अह्न- स्यत्-त । कर्मणि- हूयते । णिचि –हृययति-ते । सनि—जुहू- षति-ते । याङि–जोहूयते । यङ्लुकि-जोहवीति-जोहोति । कृत्सु – हृतव्यः । ह्रानीयः । द्वेयः । हृतः । दूतिः ह्वयन् | [|नम् । इव । आहूय । आ-आह्ने=आहूयते । आहूयमानः। नि-सम्-उप-विभ्यः आत्मनेपदम् । नह्यते इत्यादि । [३२४] वद=ळ्यक्तायां वाचि । सकर्म० । सेट् । परस्मै० ॥ १. वदति ॥ । २. वदतु ।। ३. अवदत् ॥ ४ , वदेत् ॥ ५ प्र० उवाद । ऊदतुः । ऊदुः । म० उवदिथ । जवथुः । ऊद । उ० उचाद-उचद । ऊदिव । अदिम ॥ ६. वदिता ॥ ७, वदि- ष्यति । ८. उछन् ॥ ९. अवादीत् । १०, अबदिष्यत् । शस्त्रे । भृत्यानुपवदंते । क्षेत्रे विवर्धन्ते । सम्प्रर्बदन्ते ब्राह्मणाः । १. लिपिसिचिह्वश्च (८० इत्यइ )। आतो लोप इटि च (२१४ ) द्वितीय छुइ। २ आमनेपदेष्वन्यतरस्याम् । अङ् स्यत् । अष्टमे छइ । उ गैरसौ राघवमह्तेदम् (भट्ःि २। ५१) । ३• आह्वास्त स मुहुः शून् (भट्टिः ६ । २५ । ४, प्रममें द्वित्वे ततो लिट्यभ्यासस्येति सम्प्रसारणे रूपम् । ५. सप्तमे। कुछ । बङ्गजे(पृ० १२ति वृद्धेिः । ६. भसमोषसम्भrषा- ज्ञानयनविमयुपमन्त्रेणषु वद । आत्मनेपदं स्यात् । भासमानो अवीती . त्यर्थः । ७. सान्वयन्तीत्यर्थः । ८. खिंमतौ । ९. सम्भूय वदन्तीत्यर्थः।।