पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ बृहद्रूपात्रस्याम् विवदन्ते-विवदन्ति वा मौहूर्तिकाः । न्यायमपवदतेऽनभिज्ञः । कर्मणि- उद्यते । ५, ऊदे। ९. अवादि । । णिचि-हृदयते । सनि (विवदिषति । यङि--वाचद्यते । यइळकि~~वावदतिधावति । छेत्सु-वदितव्यम् । वदनीयम् । वाधम् । अनुर्वाद्यम् । अपवाद्यम् । अक्षोर्च-ब्रह्मचर्यम् । अवधैम्=आषस्; गहुँत्वात् । उदितः । वदन् । वदितुम् । अदिवा । अनूद्य । वदायदः । वादित्रम् । वावदूकः । अप, परि, निन्दयां अपवादः। परिवादः । प्र-कथने । प्रवादः । | वि-विवादः । सम्-संवादः । अनु-अनुवदः । विसम् सम्ऋविसंवादः । [३२५] ङ ओधिातिभृद्योः । अकर्म० । सेट् । परस्मै० ॥ १. श्वयति ॥ २. श्वयतु ॥ ३. अश्वायत्. ॥ ४. श्रयेत् । ५. न० शुशव । शुश्रुवः । शुशुचुः ॥ भ० शुशविथ । शुशुवथुः । शुशुत्र । उ० शुशाव-शुशव : । शुशविव । शुशविम } संप्रसारणा- भावपक्षे--प्र० शिक्षीय । शिश्वियतुः । शिश्वियुः । म९ शिश्वयिथ । १. "विभाषा विप्रलापे’ इतेि विकल्पेनास्मिनेपदम् । ३ अधाद्वदः। ३. नपादम्याडि (२१४)ति परस्मैपदप्रतिषेधः । ४, उपसर्गे उपपदे ण्यत् । ५- ब्रह्म वेदः तस्य वदनमियर्थः । ‘बदःखुषि यथण् च । इति वयप् ६ . यत्प्रत्यये रूपम् ॥ ७. अवद्यपण्यधर्योगहुँपणितव्यानिरोधेषु । एष्वर्थेषु निपात्यन्ते । । ४. उद्दािलं चिरं यत्नात् | भटिं: ७ । ९३३ । ९. विभाषा श्वेः । श्वयतेः समुपसारणं वा स्यात् लिटि यक्षछि च । इति सम्प्रसारणे द्वित्वे शु ३ अ इति स्थिते शुद्धयधादेशय रूपम्। १९. वतैर्लिख्यश्लक्ष्णंप्रतिषेधः । इति लियभ्यासस्ये ३ १७)ति प्राप्तं संप्रसारणं प्रतिषिद्यते । वि वि ड्यंत्र दैल दिशेने शिश्वि इति भवति । ततो वृद्धश्चयादेशयो: रूपम् ।