पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ १६७ शिश्वियथुः । शिश्विय उ० शिश्वय-शिgय । शिश्वियेिव । शिश्वि यिम ॥ ६. श्वयिता ॥ ७, वधिष्यसि ।। ८, यत् ।। ९. अर्चेत् । अश्वतम् । अश्वन् । –-अशिक्षियेत् ।–-आश्रयीत् ॥ १०. अश्वयिष्यत् भावे---शूयते । णिचि---श्वययति–ते । ९, अशुशवत्-अशिवेंथ सानिशिशयिषति । यडिर–शेधीयते-शोश्यते । यङ्लुकि – शेश्वयीति-शेवेति । “सु-श्वयितव्यम् ! श्वयनीयम् । वयम् । शुनः । श्वयितुम् । श्वनम् । श्वयित्वा । उच्छूय । श्वयथुः। उद- श्वित् । श्व । मातरिश्वा=वायुः ॥ वादयः सम्पूण: ॥ १ ॥ १. आशीर्टिद्धि यासुटः कित्वाद्धचिस्वपी(३१)ति सम्प्रसारणं पूर्वरूपे अकृसाचबैतुकयो९४रिति दीर्थः । २. द्वितीये कुछ । जूस्तम्भु- Z ११) इति त्रिकपेन अछि, श्वयतेरः । श्वयते रिकारस्य अकारः स्यादङि । इय कारे रूपम् । ३. तृतीयों कुछ । विभषा व्योः (पृ० ११) इति यदा । ४२ अचडोरभावे सप्तमो लुङ् । इम्यन्तक्षणश्वसे--(१४१}ति न वृद्धिः। रुद - तोssशिश्वयच्चक्षुरास्यं हेतोस्तयाश्वयत् (भट्टिः ६ । १९) + ५. गौ च संश्चडः । सन्परे चङ्परे च गौ श्वयतेः सम्प्रसारणं वा स्यात् । ६. ओोदितश्च । इति निश्वान स्वम् । ७, यजादित्वात्सम्प्रसारणम्। ८. मातरि अन्तरिक्षे (अखिलपरिच्छेसरेि) श्वयति, छश्चरति वर्द्धते इति वा-मातरिश्व । मातरि अमभ्यां श्वयति वर्धते इति वा। श्वसृक्षन्निस्यादिन निपातनात्सप्तम्या अलुक् ।