पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः बृहद्धातुरूपावल्याम् । अददथ ॥ २ ।। [३२६] अदभक्षणे । सकर्मी० । अनिट् । परस्मै० ॥ १. प्र० अति । अतः। अदन्ति !! म० असि । अथः । अथ।। उ० अङ्गि । अद्वः । अग्नः । २. ५० अतु-अतत् । अताम् । अदन्तु । म७ ऑद्धि-अतात् । अतम् । अत था उ० अदानि । अदाव । अदाम ॥ ३. प्र० आदैत् । आचाम् । आदन् । म० आषः । आतम् । आन । उ० आदम् । आड । आझ ।। ४. प्र० अद्यत् । अद्यताम् । अद्युः । म २ अद्यः । अद्यतम् । अथात । उ० अद्याभ् । अद्यच । अद्यम । ५. म जयंस । जैक्षतुः । जक्षुः ॥ म७ जघसेथ । जक्षथुः । जक्ष । उ० जघास- १. अदिप्रभृतिभ्यः शपः । सृञ् स्यत् । २. हुझयो हेर्धिः । होनॅलतेभ्यश्च हेर्धिः स्यात् । ३. आडजादीनाम् (२) इत्य| । अदः सूत्रै- आम् ! अदः परस्य अवृत्सार्वधातुकस्य अङ्गमः स्यात्सर्वेश्रां मतेन । ४. लि यन्यतरस्याम् । अदेर्धस्ट वा स्यादिटि । इति घस्खदेशे द्वित्वे हेळदिशेषे ऽधस् इति जाते, अभ्यासे चर्च (पृ० ५) इति झलां जशि गघस् इति जाते कुहश्चुः (४० ७) इति ब्रुवे जवस् + अ इति जातेअत्रो छिति (ऋ० २०} इति वृद्धौ ‘जयास’। ५, जघस् +- अतुस् इति स्थिते, गमहनजनखनघस--(२५५) मिति उपधालोपे जघ् इति जाते शासिवसिघसन व ३२०) इति सस्य पवै खरि चेति चवें ज ॐ घू +अशुस् = जऋतु । 5