पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ ७ बृहद्धतृरूपात्रम् जघस। जक्षिव । जालूम ॥ पैके--प्र० आद। आदतुः। आहुः ॥ N ० आदिश्च । आदधुः । आद । उ० आद । आदेिव } आदिम ) १ . ५० अत । अत्तारै ! अतरः । म७ अतासेि । अत्तास्थः । अत्तस्य । उ० अस्मि । अत्रास्वः। अत्तास्मः ॥ ७. प्र० अत्स्यति । अस्यक्षः । अत्स्यन्ति ! म० अरस्यसि । अस्यथः । अत्स्यथ ! उ ० अत्स्यामि । अत्स्थावः । अस्यामः । ८. ५० अद्यात् । अद्यास्ताम् । अद्यासु । स ० अश्वः । अद्यस्तम् । अथास्त | उ ७ अश्चसम् । अद्यस्य । अद्यास्म ।। ९ म० अघसत् । अघसताम् । अघसन् । म० अबसः। अघसतम् । अघसत उ० अघसम् । अघसाव । अघसाम ॥ १० प्र० आस्यत् । आल्यताम् । आस्यन् । म० आस्यः | आत्स्थतम् । । आस्यत । उ० आस्यम् । आस्स्याव । आत्स्याम । व्यतिहारे आत्मनेपदं भवति । व्यत्यतेव्यत्यदाते, व्यत्यदते। इत्यादि। कर्मणि- अद्यते । ५. आदे । पक्षे --जक्षे ॥ ९. अधासि । अघसाताम् । णिचि-आदयते-आदयैति ! ९. आदिदत्-त । सनि-जिध- सति । कृत्य्-अत्तव्यम् । अदनीयम् | अद्यम् । धम् । जधिः । । जग्धवान् । अतः । अनवान् । अदन् । अद्वैती । अस्यन् । अस्यैती- अत्स्थन्ती । अक्तुम् । अदमम् । जग्ध्वा । प्रजग्ध्य । ऽअरः । घस्मरः। घासः । R १. घस्लादेशाभावपक्षे रूपम् १ २. इङस्थतिंठ्यथतीनाम् । (२८१) इति थलों नियमिङ । ३. लुङ्सनोर्घस्ल । अद वस्य स्याद्भुङि सनि ' च । कृदवदङ्क । द्वितीय लुङ् । ४. निगरणचलने– तिं प्राप्तस्य पर- स्मैपदस्य अदैः प्रतिषेधः इति निषेधत् आत्मनेपदम् । १ . अकीभिप्रने शेषात्कर्तरि परस्मैपदम्। इति परस्मैपदमपि । ६: अदो जग्धिर्यपि किति । अदो जग्धि: स्यात् स्यपि तादौ किति च । ७, अनण्ण: ॥ इति अन्नं लळध अन्नःइति निपातनशापात् निष्टहतस्य भूत्वमपि । ८ सुमः पूर्वं शप खुप्तत्यात् न नुम् ९. आच्छीनद्यो-रितेि न जुम्। १९स्वस्थ मरन् ।