पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः || २ ॥ | १७१ [३२७] हनहिंसागत्योः । सकर्म० । अनिट्। वधादेशे सेट् । - परसै० } १. म० हन्ति । हृतैः । नैन्ति ॥ १० फ़ेसि । हथः ।। हथ । उ २ हन्मि । हन्धः । हन्मः ॥ २. प्र० हन्तु-हतात् । हताम् । मन्तु । म० जैहि-हतात्। हतम् । हत । उ० हनानि । हनाव। हंनाम ॥ ३. १० अहन् । अह्नताम् । अनन् । म० अहन् । अहतम् । अहत ॥ उ० अहनम् ? अहन् । अहन्म ॥ ४. प्र० हन्यात् । हयात १ हन्युः ।। १२ हन्याः । ईन्यातम् । हन्यात । उ० हन्याम् । हन्याव । हन्याम । ५. म० जघान । जन्नतुः । जघ्नुः । म० जर्मेनिथ-जघन्डै । जन्नथुः। अन्न ॥ ङ० जधान--अवन । जन्निव । जक्षिम ॥ ६. प्र० हृता । इतारौ । म० हन्तासि । उ० हन्तम्सि ॥ ७, इनि- प्यतिं । ८. ५० वध्यत् । वध्यास्ताम् । वध्यासुः । म० वध्याः ।। ० वध्यासम् ॥ ९० प्र० अवधीत् ॥ अवधिष्टाम् । अवधिषुः । ' म० अवधीः ॥ उ० अवधिषम् ॥ १०. अहनिष्यत् । । प्रणिहन्ति । १. अनुदात्तोपदेशवनतितनयादीनामनुनासिकलोपो झलि । क्ङिति । अनुनासिकान्सनामशुदात्तपदेशानां तरेत्यादीनां वनतेश्च लोपः स्याज्ज्ञ- लादौ निछति । इति नकारलोपः। २ गमहनजने - २५५ ) ति उपधालोपे, हो हन्तेर्बिणनेषु । अति णिति च प्रयये नकारें व परे हन्तेर्हस्य कुत्वं स्यात् । ३ हन्तेज: । हौ परौ । ४. अभ्यासाच्च । अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । इति कुत्वम् । ५, थलि बेचन् इटि रूपम्। ६ , इडभावे हरम् | ७, हन वध लिङि। आर्धधातुके लिङि हन्तेर्यघादेशः स्यात् । ८, छुङि च । इम्तेर्वधादेशः। वधादेशस्य सेटवासप्तमो छुट्ट ।