पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • $

बृहद्धातुरूप बर्यम् आत्मनेपदे-–१ , भ आहते । आम्नाते थे औन्नते ॥ म० आर्हसे । आन्थे । आद्ध्वे । उ० आने ! आइन्वहे । आहभद्रे ॥ २. ५५ आहृतम् । आञ्जताम् । आग्नम् । म ७ अहम् । आम्नथाम् । आहुध्वम् । उ० आहनें । आहतावहै । आहनामहै ॥ ३. प्र० आहृत । आन्नताम् । आन्नत । म७ आहथा . आना थाम् । अहध्वम् । उ० आनि । आहवहि । अहन्नहि ॥ ४, अनंत ॥ आभीयाताम् । आीरन् । म ० आनीथा । आनयथाम् । आीक्षवम् ॥ ७० आनीय । आफ्नीवहि । आीमहि । ५. प्र० आजने । आजक्षते । आजज्ञिरे ॥ म ९ आज- । आजन्नाथे । आजज्ञिवे ॥ इ० आंजने की आजन्निधहे । आजन्निमहे || ६, म ७ आहन्ता । अहन्तारौ । म ० आहन्तासे । उ ० आहन्ताहे ॥ ७, प्र० आहनिष्यते | म० आहनिष्यसे । उ ७ आहनिष्ये ॥ ८, प्र० आवधिषीष्ट । म० आवधिषीष्ठा । उ० आघधिषीय || ९. प्र० आवधिष्ट । आवधिश्चताम् । आवधिषत । म० आवधिष्टाः | उ० आबधिषि । पक्षे -- आहत । आहसाताम् । आहसत । म० आहथः आइसाथाम् । आढूध्दम् ।। उ ० आहसि । आहवेंहि । आहृन्महि । १०. आहनिष्यत । कर्मणि --हन्यते । ५. जने । ९. अधानि । अशनिषाताम् । पक्षे - अवधि । अब- १. आहेगे यमहनः अङ परोऽभ हुनरमनेपदं स्यात् । २ |- स्मनेपदेष्वनतः (२) । ३ आत्मनेपदेष्वन्यतरस्याम् । हुने वध (देश था स्यकुडिं अEमनेपदेङ परे छ । हन: सिच । किम्वदनं शेष । किन्छ।त आयु दत्तौपदे -- {३२७ ति नक़रलेप. । स्कोरिति रातोष । ४ बमथ त्वमवान् अनुनासिकलधौ न ।