पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदथ ॥ २ १७३ धिषाताम् । णिचि -- घातयंति-ते ॥ ९. अजीवतत् त । सनि आ-आजिघांसते । जिघांसति । यङि --जेनपैते। जङ्न्यैते । यङ्- लुकि–जळुनीति -जङ्घन्ति । कृत्सु-- हन्तव्यः । हननीयः । वध्यः घात्यः । हतः । नन्। न्नती । हनिष्यन् । हनिष्यसी-डैनियन्ती । हन्तुम् । हननम् । हस्व 1 प्रहस्य । ब्रह्महत्य । जनियन्-जधन्वान् । ब्रह्महा ) भ्रूणहा ! दृत्रहा । घातुकः ? 9-प्रहस, प्रहान्ति । पर- पराहतौ -पराहन्ति ! अप- अपहतौ, अपहन्ति | सं--संघातेसंहन्ति । चि - विधते । विहन्ति । प्रति-प्रतिघाते , प्रतिहन्ति । उद् -उद्धते । उद्धान्ति । अभि+आ=आघाते । अभ्याहन्ति ; वि+आ, व्याघाते व्याहन्ति । इत्यादि । [३२८] द्विप-अपतौ । सकर्म७ । अनि । उभय। १. ५० द्वेष्टि । द्विष्टः । द्विषन्ति म० ट्रैक्षि । द्विष्ठः । द्विष्ठ । उ० दंष्मि । द्विप्यः । द्विष्मः ॥ २. ब्रेट्-द्विष्टा । द्विष्टाम् । द्विषन्तु । म० द्विढि । द्विष्टम् । द्विष्ट । उ५ ऐषाणि । द्वेषाव । दोषाम | ३. प्र० अंब्रेट्-अर्धेड् । अद्दिष्टम् । अद्विषन् –अद्विषुः | म७ अर्बय्-अर्धेड् । अद्विष्टम् । अद्विष्ट । उ० अदूषम् । अद्विष्व । हनतोऽचिण्णलोः । तेस्तरोतदशः स्थण्णिरूबी Fिrfत ईणि । २. अज्झनगम सानि । अ जतन हन्तेरजादेशगमेश्च दंघस्याज्झलादौ सनि । अभ्यासाच । इति कृत्यम् । ३. हन्तेहिंसाय भीभावों बाच्यः । नुगतोऽनुनासिकाभ्तस्य । अमुनासिकान्तस्य अङ्गस्य योऽपसोऽन्त- स्तम्य मुक स्फुIG. । ५ विशेष गमहनविविशाम् । इर्ति वमोरिड् विक्रर्षः । ६. हुझल्भ्यों हेर्धिः ३२६) t७कदंष् + त् इति स्थिने हलूइयाभ्यो दद्यादुतिस्यपृक् हल.। इति लकारलोपे जश्वं यद्ध वा ॥ ८ द्विषत्र । लर्को झेर्जुस् वा स्य। ।