पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ वृहातुरूपवत्याम् अद्विष्म ॥ ४. ५० द्विष्यात् । द्विष्याताम् ! द्विष्णु’ । म « द्विष्याः । द्विष्यातम् । द्विष्यात ॥ ६० ड्रियाम् । द्विष्यामि । द्विष्याम ॥ | ५. p० दिद्वेष। दिद्विषतुः। दिद्विषुः ॥ म७ विद्वेषिथ ॥ा दिद्विषथुः । दिद्विध । उ ० दिद्वेष । दिद्विषिव । दिद्विषिभ ॥ ६. ५० द्वेष्टा । द्वेष्टारौ । म ० द्वेष्टसि ॥ द्वेष्टास्मि ॥ ७, पe द्रक्ष्यति ! म ० ब्रेक्ष्यसि ॥ उ० ब्रेक्ष्यामि । ८. ५० द्विष्यात् । द्विष्यास्ताम् । द्विष्यासुः । म० द्विष्याः उ० द्विष्यासम् ॥ १. ५० अद्विदेत् । अद्विक्षतास् । अद्विक्षन् । म७ अद्विक्षः ! अद्विक्षतम् । अद्विक्षत ॥ उ० अद्भिक्षम् । अद्विभाव । अद्भिक्षाम ॥ १० . अवेक्ष्यत् । आम नेपदे—१. ५७ द्विष्टे । द्विषते । द्विषते । सः द्विक्षे । द्विप्रथे । द्विजें ॥ उ० ढिये । द्विष्वहे । द्विष्महे ( । ) २. म० द्विष्टम् । द्विपा ताम् । द्विषताम् ! म० द्विक्ष्व। द्विषाथाम् । द्विह्नम् । उ० हूपै । द्वेषावहै ! द्वेषामहै ॥ ३. प्र० अद्विट् । अद्विषाताम्। अहूिषत ॥ म७ अद्विधाः । अद्विशथाम् । अङ्गिळम् ॥ उ० अद्विद्धि ! अद्विप्बर्हि । अद्विष्महि ॥ ४. ५९ द्विधीत । द्विधीयाताम् । द्विषीरन् ॥ p० द्विषीथाः । द्विषीयाथाम् । द्विषीध्वम् ।। उ० द्विषीय । द्विषवहि । द्विधीमहि ॥ ५ , प्र० दिद्विषे । दिद्विषते । दिद्विषिरे । म७ दिहि षिषे । दिद्विधाथे । दिविधिध्वे । उ० दिद्विषे । दिद्विर्षियहे । दिद्विषि- महं || ६. प्र ० द्वेष्टा । ठंडार 1 वेष्टारः। म० नेष्टासे। उ० धृष्टदृ }} ७, प्र० हेक्ष्यते । म० हेक्ष्यसे । उ० ६थे || ८. द्विक्षीष्ट । द्विक्षीय स्ताम् । द्विक्षरन् । म० द्विक्षीष्ठाः द्विीथास्थाम् । द्विवीध्वम् ॥ ७० द्विक्षीय । द्वितैवहि । द्विसीमहि । ९. प्र० अद्वि५त । अहिक्षा- १. लुङि पञ्चमी वित्र । २. लुङि द्वादशी विद्या ।