पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ।। २ ।। १७५ ताम् । अद्विक्षन्त ॥ १० अद्विक्षथाः । अद्विक्षाथाम् । अद्विक्षध्वम् । उ ० अद्विक्षि । अद्विावहेि ? अद्विक्षामहि । १०• अद्वैत || कर्मणि -- द्विष्यते । ९. अर्जेषि ॥ णिचि—द्वेषयति-ते। ९. अदि द्विषत्-त । सनि-विद्विक्षति–ते । यङि–देद्विष्यते । यङ्लुकि देद्विषीति-देद्वेष्टि । कुत्सु-~द्वेष्टव्यः । द्वेषणीयः । द्वेष्यः । द्विष्टः । द्विषन् । द्विषती । द्विषाणः । ऐक्ष्यन् हेक्ष्यती-न्ती । द्रक्ष्यसण{ । दृष्टम् । द्वेषणम् । विद्या । प्रहिष्य । [३२९] दुहे=प्रपूरणे। प्रपूरणं दोहनम् । सकर्म७ । अनि। उभय७ ॥ परस्मै० १. प्र० दोग्धेि । दुग्धः । दुहन्ति । म० धोक्षि । दुग्धः । दुग्ध । उ० दोदि । दुहूः। दुह्नः ॥ २ , पृ० दोग्धं दुग्धात्। दुग्धाम्। दुहन्तु । स७ चूंधि-दुग्धात् । दुग्धम् । दुध ॥ उ० दोहानि । दोहाव। दोझाम ॥ ३. ५० अधो-ग्। अदुग्धाम्। अदुहन् । । म० अधो-ग् । अदुग्धम् । अदुग्धे । उ २ अदोहम् । अदुझ । अदुह्म ॥ ४. म • दुखान् । दुह्यताम् । दुच्छुः । म° दुः । दुह्यातम् । दुश्चात भी उ० दुद्यम् । दुद्याव । दुयाम ॥ ५. प० दुदोह । दुदुह्रतुः । दुदुहुः । म० दुदुह्रथुः । दुदुह । उ० दुदोह । दुदुहिव । दुदुहिम ॥ ६ . म० दोग्धा ॥ म० दोग्धासि । उ० दोग्धासि ॥ ७, प्र० धोक्ष्यति ॥ म७ धोक्ष्यसि = उ० धोक्ष्यामि ॥ ८, दुह्यान् ि। दुखास्ताम् ॥ ९, १. दादेर्धातोर्घः उपदेशे दादेर्धातोर्हस्य ध: स्थाGझलि पदान्ते च ।। २. भध्भवः । हस्थ म । स्रश्न चरखेस की :। तस्य पवम् । ३. ॐझटभ्यो हेर्धिः (३२६)