पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धतुरूपवस्था भ० अङ्क्षन् । अधुक्षताम् । अधुक्षम् । म७ अधुक्षः । अधुक्षतम् । अधुक्षत । उ० अधुक्षम् । अधुक्षाव। अधुक्षाम ।। १०. अधोक्ष्यत् । आत्मनेपदे---१. प्र० दुग्धे । दुह्यते । दुहते ॥ म७ धुक्षे । दुझथे । धुग्ध्वे । उ ० दुहे। क्षुद्वहे । दुझहे ( २. ५० दुधाम् ! दुहताम् । दुहतम् !! म० धुक्ष्व । दुह्यथाम् । धुग्ध्वम् । उ० दोहै । दोहावहै । दोहामहै ॥ ३. अदुग्ध । अदुह्यताम् । अदुद्दत । म९ अदुग्धाः। अदुहाथाम्। अदुग्ध्वम् । उ० अवेहि । अदुह्रष्टि । अदुहि ॥ ४. ५० दुहीत । दुहीयाताम्। दुहीरन् ।। म० हीथाः । दुईयाथाम् । दुहीध्वम् / उ० दुहीय । दुधैवहि । ६. प्र० दुदुहे । दुदुह्यते । हिरे । म० दुहिषे । -ध्वे । उ० दुदुहे । दुदुहियहे । दुदुहिमहे ॥ ६. प्र० दोग्धा । म० दोग्धासे । उ० दोग्धाहे ॥ ७. प्र० धोक्ष्यते । म० धोक्ष्यसे ।। उ ० धोये ॥ ८, प्र ० धुक्षीष्ट । म० धुक्षीष्ठाः । उ ० धुक्षीय । ९. म७ अबँग्ध-अधुक्षत । अधुक्षातम् । अधुक्षन्त । म० अदुग्धाः--अधुक्षथाः अधुक्षाथाम् । अधुग्ध्यम् । अधुक्षध्वम् ।। ॐ ० अधुक्षि । अधुक्ष्वहि--अधुक्षावहि । अधुक्ष्महिं-अधुक्षामहि ॥ १०. अधोक्ष्यत ! कर्मणि~-दुह्यते । ९. अदोहि ते णिचि --दोहयशि-ते। म १. कुङि पञ्चमी विध। २. अटुट्ट -त इति स्थिते, दादेर्धातोर्घः । (३१९) अठ्ठ +त, झषस्तथोर्धाऽधः (१८९) अङ +ध; जश्वम् ‘अदुग्ध' । ३. अदुह्न स + त इति स्थिते ऋकारस्य प्रकारे. अदु + सु त इति जाते, एकाचो बशो भषि–(१८९)ति इकारस्य धाकरे अधुष् ” स + इति जाते चंकारस्य चवें अधुक् +स - त इति ज्ञाते पत्ये ‘अधुक्षत’ इति । लम्बा दुइ दिहेति पक्षस्य तृपक्षे त थ ये वहिषु 'अदुग्ध' इत्यादि ल इदrण ।