पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ २ ॥ ॥ १७७ ५. दोहयाञ्चकार-चने ! ९. अदूदुहृत्-त । खनि-दुधुक्षति-ते । यङि--दोझते । यज्ञकि --दोदुहीति-दोदोग्धि । कृत्सु दोग्धव्यम् । दोहनीयम् | दुहृम्-दोह्यम् ! दुग्धम् । द्वहन् । दुहन्ती । दुहानः । धक्ष्यन् | धोक्ष्यती-ती । दोधुम् । दुग्ध्वा । सं । गोधुक् । कामदुघा । दुहिता ॥ [३ ३०] दिह-उपचये । अकर्म७ । अनिट् । उभय७ ॥ परस्मै --१. प्र० देधि । म७ धेहि । उ ० देनि ॥ २. देखें ॥ ३. अक्- ग् ॥ ४. दिह्मत् ॥ ६. दिदेह |। ६. देग्धा था ७. घेक्ष्यति ॥ ८ . दिद्यात् । दिह्यास्त्रम् । ९. अधिक्षत् ॥ १०, अक्ष्यत् । श्रेणिदेधि । आत्मने० -१. दिधे ।। २. दिग्धाम् ॥ ३. अदिग्ध ॥ ४. दिहीत ॥ ५. दिदिहे ।। ६. देग्धा ॥ ७, धेक्ष्यते । ८. धिक्षीष्ट । । ९. अदिग्ध--अधिक्षत ॥ १०. अक्ष्यत । इत्यादि सर्वं ‘दोहति’ (३२९) वत् । देहः । देही ॥ सं-सन्देहे । सन्देग्धि-सन्दिग्धे, सन्दिहानः । [३३१] लिइ=आस्वादने ! सकर्म७ । अनिट् । उभय७ ॥ परस्मै० १, प्र० लेढि। लीढः। लिहन्ति । म० लेक्षाि । ज १. शंसिदुहिभ्यो वा । इति यदए पतौ । २ फेनवे --(३७तेि णवम् । . लिट् +ति =पुगन्तलघूपधस्य च पृ० ३) इति गुणे हो ढः । इति हकारस्य ढत्वे च लेह्र ति इति जाते झषस्तथो–{१८१ रिओ तकारस्म धत्वे लैट् धि इति जाते, घुन टुरिति धस्य ढत्वे लेवू ढि इयन्न ढ ढे लोप इति वर्षे , ‘लेढि’ इति रूपम्। ४. लिट् +सि इत्यत्र हो ढः। षढोः कः किल (१८९) इति लिक् सि इति जाते सकारस्य प्रत्यग्रवयवत्वाचे 'लेफि" इति रूपम् । 2b