पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ हृद्धातुरूपावश्यम लीढः । लीढ ।। ७० लेलि । लिङ्कः । प्र० लेवु लीढात्। लीढाम् । लिहन्तु ॥ म, लीडि-लीढत् । लीढम् । लीढ । उ० चेहोनि । लेहाय । लेह्म ॥ ३. प्र० अले-ड । अलीढाम् । अलिहन् ।। म० अलेट्-इ। अलीढम् । अलीढ । उ० अलेहम् । अलिब् । अलिसा ॥ ४, ५९ लिह्यात् । लिङ्गताम् ॥ ५ शः लिलेह । लिलिहतुः । लिलिहुः ! म० लिलेहिथ । लिलिहथुः । लिलिहू । उ० लिखेद् । लिलिहिव । लिलिहिम ॥ ६. प्र० लेहा । म० लेढासि । उ० लेवास्मि ॥ ७, प्र० लेक्ष्यति ।। म० लेक्ष्यसि। उ० लेक्ष्यामि । । ८. लिब्यात् / लियास्ताम् ॥ ९, प्र० अलिक्षेत् । अलिक्षताम् । अलिझम् ॥ ७ अलिक्षः । अलिक्षतम् अलिक्षत ॥ उ० अलिक्षम् । अलिक्षत्र । अलिंक्षभ । १०. अलेक्ष्यत् । आत्मने-१. प्र० लीढे। लिहाते। लिहते ॥ म० चिक्षे । । लिहाथे। लीढं । उ १ लिहे । लिङ्कहे । लिह्वहे । २, १० लीढाम् । लिहताम् । लिङ्कताम् । म० लिव ! लिहृथाम् / लीझ | उ० लेहै । यहाघहै । लेहभहै ॥ ३. म० अलीढ । अलिहाताम् । अलि- हत ।। म० अलीढाः । अलहाथाम् । अीद्वम् । उ० अलिहि । अलिहूहि । अलिझहि ।। ४१ न लिहीत । लिहीयाताम्। लिहीरन् । भ० लिहीथाः। लिहीयाथाम् । लिहीध्वम् । उ० लिहीय । लिंही वहि । लिहीमहि ! ५. ५० लिलिहे । लिङ्किते । लिलिहिरे ।। म० लिलिहिषे । लिटिहाथे । लिलिहिध्ये-द्रे ॥ उ० लिलिहे । लिलि ( हिवहे । लिलिहृिमहे ॥ ६. ५० रौढा ॥ म० लेवसे ॥ ७० लेहाहे । । १ . हुझल्भ्यो हेर्धिः (३३६)। ढत्वधत्त्रपुचढलोपदंशं: । २. छबि पञ्चमी- विधा ।