पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ २ ॥ । १७२ , ७. लक्ष्यते ॥ ८. म० कुिक्षीष्ट । द्वितीयास्ताम् । लिक्षरिन् ॥ म७ लिक्षीष्ठाः । लिंक्षीयास्थाम् । लिीध्वम् । उ० लिहूय । लिक्षयहि । लिक्षीमहि ॥ ९, ५ अलिक्षत -अलीढ । अलिक्षाताम्। अलिक्षन्त ! म० अलिक्षथाः-अलीढाः । अलिक्षाथाम् । अलिक्षम्-आलक्षध्वम् । उ० अलिक्षि । अलिक्षामहि -अलिङ्गहिं । अलिक्षामहि-अलिलहेि | १०. अलेक्ष्यत । कर्मणि--लिखते ॥ ९. अलेहि ॥ णिचि- लेहयति-लेह्यते ॥ ९, अलीलिहत्-त । सनिलिलिक्षति-ते ॥ याङि – लेलिह्यते। यङ्लुकि-लेलिहीति-लेलेढि !। कृत्सु---लेढव्यम् । लेहनीयम् । लेब्धम् । लीढः । लिहन् लिहूती । लिहनः । लक्ष्यन् । लेक्ष्यती-लेक्ष्यन्ती । लेडुम्। लेहनम् । लीड़ा। अघालेव । अंशैलिहः । [३३२] चद्-िव्यतायां वाचि । सकर्म७ । सेद् । ख्याचादेशे । त्वनिट् । आदमनं ७ । प्रायेणायमापूर्वः । १. प्र० चेष्टे । चक्षते । चक्षते ॥ म९ चक्षे । चोथे । चन्द्रे ।। ७० चश्ते । चक्ष्वहे । चक्ष्महे ॥ २. स चष्टम् । चक्षा ताम् । चक्षताम् । म९ वक्ष्व । यथाम् । चह्नम् ॥ उ ० ची । चक्षावहै । चक्षाभहै । ३. अचष्ट । अचक्षाताम् । अचक्षत ॥ म० अचष्ठाः । अचक्षाथाम् । अचह्नम् ॥ ३० अचसि । अचक्ष्वहि । अचक्ष्महिं / ४. प्र० चक्षीत चीयाताम् । चक्षीरन् । भ९ चक्षीथाः । चक्षीयाथाम् । चक्षीध्वम् । उ० चक्षीय । चक्षीवहि । १२ वहाथै लिहः ॥ २. न्वक्ष् +ते इत्यत्र स्कोः संयोगाद्योरन्ते च। इति कलोपे च ‘ते इति जाते तत: धृत्यै । ‘चष्टे' इति भवति ।