पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७ बृहद्धनुरूपमर्थाः चक्षीमहि । ५. म० चचक्षे । चचक्षते ! चचक्षिरे ॥ म० चचक्षिपे । चचक्षथे । चचक्षिरे ! उ ० वचके । चचाक्षिवहे । चचक्षिमहे ॥ ख्याअदेशपक्षे० पेये । चख्याते । चल्यिरे ॥ म० स्थख्यिपे । चख्षथे । चख्यिध्ये ॥ छ ० चख्ये । चख्यिवहै । चल्यिमहे ।। रख्याच जित्वात्परस्मैपदप-म० चख्यौ । चरख्यतुः । चख्युः । म० चख्यिथ-चस्याथ ! चख्यथुः । चख्य । उ० चरस्य । चख्यिव। चख्यिम ॥ ६. प्र० ख्याता । म७ ख्याता से-सि ॥ ट्र • ख्याता-स्मि ॥ ७, प्र० ख्यास्यते-ति ।। ८. प्र० ख्यासीष्ट । स्वसीयास्ताम् । म७ यासीष्ठः स उ २ व्यासीय परस्मै-५० ख्यायात् । व्यायास्ताम् । पक्षे-ऽख्येयात् । ख्येयास्ताम्॥ ९. प्र • जायत । अस्यैतम् । अख्यन्त । म० अरूयथाः। अख्ये थाम् । अत्र्यध्वम् । च = अख्ये । अग्ख्यावहि । अख्यमहि ॥ परस्मै०--प्र • अद्यत् । म७ अख्यः ॥ ७० अरूयम् ।। १०. अख्यास्थत-अख्यास्यत् | ”‘बीने ख्याच्च नेष्टः इति वार्तिकेन ‘‘सम चक्षिष्ट'। इत्यादि । सर्वत्र व्याजादेशस्थलेषु शयादेश इति पक्षे –५. चक्रोशे--चक्श है ६, कशाता ॥ ७, शास्यते- ति || ८. शासीष्ट- क्शायात् –शेषात् ॥ ९, अशत-अशत् ॥ १०. अकशास्यत अकशास्यत् । कर्मणिख्यायते- शा यते । सनि--- चिख्यासते-चिख्य- सति-चिक्शुमतेचिशक्षति | यद्वि-चख्यायते-चाधशयते ॥ १. चक्षिङः ख्य । ख्यः स्यादार्वधातुके । बघt लिटि । २ आत औ णलः (१६४. ३. अस्यतिवक्तिख्यातिदेशोऽङ (६० १० ) । द्वितीये झुडु ।