पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदाद्य ! २ } । १८१ यङ्लुकि--चाचेहीति-चाचष्टि / कृत्-ल्यातध्यः-क्शात ध्यः । ख्यानीयः-शनीयः । ख्येयः- क्शेयः । ख्यातः -शतः । चक्षणः । ख्यास्यन् -शास्यन् । ख्यास्यती–ख्यास्यन्ती । शास्यती-शास्यन्ती। ख्यातुम् -शतुम् । ल्याप्तम् –शनम् ! ख्यात्वा-शाल्वा । आस्या- य-आक्शाय । आख्या ९ ध्याय में चक्षुः । विचक्षणः । वि+आ= विचरणे-व्याचष्टे । [३३३ ] ईरगतैौ। कम्पने च । सतर्भ० । सेट्। आमने० । १. प्र० ईर्त । ईराते । ईरते । म७ ईवें । ईथे। ईवें । उ० हेरे। ईर्वहे । ईमहे ॥ २. P० ईतम् । ईराताम् ? ईताम् ॥ म० ईष्र्व के ईराथाम्। ईर्वम् । उ० ईरे । ईरावहै । ईराभहै। । ३. भ० ऐर्त । ऐराताम् । ऐरत ॥ म० येथीः। ऐराथाम् । ऐर्घम् । [ उ ० ऐरि । पूर्वहि । ऐसेंहि ॥ ४. ५० ईरीत । ईरीया- ताम् । ईरीरन् ॥ म० ईरीथाः । ईरीयाथाम् । ईरीध्वम् । उ० ३ीय । ईरीवहि । ईरीमहि ॥ ५. म० ईथके- ईरामास-ईशम्बभूव । इत्यादि ‘एधति’ (२) बत् ॥ ६ इंरिता ॥ ७, ईरिष्यते ॥ ८. ईरिषीष्ट ।। ९. ५० ऐरिष्ट । म७ ऐरिथ्यम् -इम्। १०. ऐरिथ्यत । कर्मणि --ईर्यते ॥ ५, ईराञ्चक्रे ॥ ९. ऐरि । णिचि ईयति । सनि–ईशिरियते । कुत्सु-द्वीरितव्यम् । ईरणीयम् । १. यङोऽचि च । {पृ० १७) इति ङका लप्तत्वात् न लुमतङ्गस्य । इति प्रत्ययलक्षणाभावात् यङ्परत्वाभावाख्याङदेशो न । २ इGादेश्च गुरुमतो नृच्छः। ३ निगरणचलनार्थेभ्यश्च ।