पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ बृहद्धातुरूपावल्याम् ईर्यम् । ईरितः । ईराणः । इतुिम् । ईरणम् । ईग्वाि उदीर्य । समीरणः । ईर्मम् । स्वैरी । स्वैरिणी । [३३४] इंडस्तुतौ । सकर्म७ । सेट् । आसने० ॥ १. प्र० ईदृ । इंडतं । ईडते ॥ म७ ईडिषे ५ इढाथै । ॥ उ० ईडे । ईट्सहे । ईड्महे ॥ २. प्र० इट्टाम् । ईडा- ताम् । ईडताम् ।। म७ ईडिष्व । ईडाथाम्। ईडिष्यम् । उ० ईडे । ईडावहै । ईडामहै ॥ ३. ५० ऐट्ट । ऐडाप्तम् । ऐडत ॥ म० ऐड्डाः। ऐडाथाम् । ऐङ्कङ्गम् । उ० पेडि । ऐबृहि । ऐड्महि | ४. प्र० ईडीत । ईडीयाताम् । ईडीरन् ! म० ईडेथाः। ईडीया थाम् । ईडीध्वम् । उ० इंडीय । ईडीवहि । ईडीभिहि ॥ ५. प्र० ईडाञ्चक। इत्यादि एधाञ्चक्रे’ (२) इति बत् । ६ ईडिता । ईडितासे । ७. ईडिष्यते ॥ ८, इंडिपीष्ट । ९. ऐडिg ॥ १०, ऐडिप्यत । कभदौ ‘ईरति’ (३३३) वत् । [३३५ ] ईइ=ऐश्वर्यं । अकर्मo । सेट् । आमने० ।। १. प्र० ईष्ठे । ईशाते । ईशते । म७ ईशिषे । ईशथे । ईशिध्वे । उ० ईशे । इश्वहे । ईश्महे १ २. ईष्टाम् ॥ ३. ऐष्ट । ४. ईशीत ॥ ५, ईशाश्वते ॥ ६. ईशिता । ईशितासे ।। ७. ईशि १. ईशः से । ईडजनोर्वे च । ईश ईदृ जन् इत्येतेषां से वे शवयोः सार्वधातुकयोः परयोः इट् स्यात् । २. एकदेशविकृतस्यानन्यत्यात् खे ध्वे बत् स्व ध्वंम्' इत्यनयोरपि इद।। ३. ईश् । ते इत्यत्र व्रश्चभ्रस्जसृजमृजयजराजभ्रा- जच्छश धेः। मथादीनां सप्तानां छशन्तयोश्च षकारान्तादेशः स्याज्झलि पदान्ते च । ईष् +ते=ध्रुवम्।