पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अददयः || २ || १८३ ध्यते ॥ ८, इशिषीष्ट ॥ ९, ऐशिष्ट ॥ १०. ऐशिष्यत । इत्यादि सर्वे ‘इंडति' (३३४) वत् । ( [३३६] आस=ऽपवेशने । अकर्म० 4 सेट्। आरमने० ॥ १. म० आस्ते । आसाते । आसते । म० आस्से । आसाथे । आध्वे ॥ ७० आसे । आस्वहे । आस्महे ।। २. म ७ आस्ताम् । आसाताम् । आसताम् । मज आस्स्व । आसाथाम् । आध्वम् ॥ ७० आसें । आसावहै । आसामहै ॥ ३. प्र० आस्त । आसाताम् । आसत । ४ ७ आस्थः । आसाथ भ् । आध्वम् । उ० आसि । आस्खहि । आरमहि || ३. ५२ आसीत । आसीयाताम् । आसी रन् । म ९ आसीथाः । आसीयाथाम् । आसीध्वम् । उ ० आसीय । आसीवहि । आसीमहि || ५. साञ्ची-आसाम्बभूव-आसामास । ६. प्र० आसित । म० आसितासे । उ० आसिताहे ॥ ७, आसि- ष्यते ॥ ८, आसिषीष्ट । ९. प्र० आसिष्ट । म० आसिष्ठाः । ह्म् । उ० आसिरिं ।। १०, आसिष्यत । कर्मणि-आस्यते । णिचि—आसयति-ते । सनि--आसि- सिषते । कुत्सु-–आसितव्यम् । आसनीयम् । आस्यम् । आसीनः । आसितुम् । आसनम् । आसिवा । उपास्य । आसना की आस्या । उप-उपासने-उषास्ते, सेवते। उत्-औदास्ये । उदास्ते-औदासीन्यम वलम्बते । अधि-अध्यास्ते । “अध्यासामासुरुङ्गहेमपीठानि यान्यमी' " इति माधः । अनु--पश्चादुपवेशने ‘‘अन्यासितमरुन्धत्या स्वाहयेव इविीज' ” मिति-रघुः । १ धि च । (ऋ० १४) इति सलोषः । ९. ६थायासश्च (Z• %) इत्थम् ।