पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ २ || १८९ ताम्--रुवीयासाम् । रुयुः-स्रुवीयुः । म० रुयाः-रुवीयाः । रुयातम् रुधीयातम् । रुथात- रुवीयात ! उ१ र्याम्-रुवीयाम् । रुयाव-रुवी- याब व रुयाम-रुवीयाम | आर्धधातुके तु ‘यौतिं ’ (३ ४ १) वत् ।। ५, रुराघ ॥ ६. रचिता । रविष्यति ॥ ८, रूयात् । रूयास्ताम् । ९. अरावीत् । १०. अरविंष्यत् । रवणः । रावः । आरावः, विरावः संराबः | [३४३] घु=स्तुतौ । सकर्म७ । सेद् । परस्मै० । । १. नौति । २. नैौतु। ३. अनौत् । ४. नुयात् । ५. नुनाव ॥ ६. नचिता । ७, नविष्यति । ८, नूयात् । नूयास्ताम् । ९. अनावीत् । १०. अनविप्यत् । इत्यादि ‘यौति’ (३४१) वत् । । आत्मनेपदे-१. आर्तेते ॥ २. आनुताम् ॥ ३. आनुत । ४. आनुवीत । ५. आनुनुवे ॥ ६. आनविता । ७, आनाविष्यते । ८, आनविषीष्ट । ९. आनबिष्ट ! १०. आनविष्यत । सानि आनुनूषते । यडिआनोनूयते-इत्यादि । प्र+नौति=प्रोति । प्रणवः । [३४४] क्ष्णुतेजने । सकर्मी० । सेट् । परस्मै ० ।। १. ६णौति । ९. चुक्ष्णाव । चुक्ष्णुवतुः । ६. ८णविता । इत्यादि ‘यौति’ (३४१) बेत् । संऍते । संक्ष्णुवाते । संक्ष्णुवते । इत्यादि ‘आनुते’ ३४३) इति वत् ॥ [३४५] प्णुप्रस्रवणे । अकर्मी० । सेट् । परस्मै७ । १. सरस्वती तन्मिथुनं नुनाव-इति कालिदास । २. आङि नुपृच्छयोरुप- संख्यानम ! इति तडू । ३ समः क्ष्णुवः। इत्यात्मनेपदम् ।