पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३६५] ख्या -प्रकथने । सकर्म० । अनिट् । परसै० ।। १. ख्याति । । स्यातःत्यन्ति ॥ २. प० ख्यातु-ख्या- तात् ।। भ० स्याहि । उ० ख्यानि ।। ३. म० अस्यात् । अग्ल्या ताम् । अख्युः-अरत्र्या । म० अस्या: } उ० अस्याम् || ४. ख्यायात् । ख्यायाताम् ।। ५. प्र० चख्यो । चाल्यतुः । चख्युः ॥ म० चाल्यिथ-चस्याश् ! उ० चरख्ये । बख्यिव ॥ ६. ख्याता । ७. ख्यास्यति ।। ८. याथात्-ख्यायास्ताम् । ख्येयान्-ख्येयास्ताम् । ९. अख्यत् । अख्यताम् ॥ १०. अख्यास्यत् । । कर्मणि –९टयायते । णिचि-ख्यापयति--ते । सनि झलुक चाख्येति-चाख्यातेि कृत्सु-ब्यातव्यम् । ब्यान्नीयम् ! श्रेयम् । ध्यातः । ग्ञ्यान् । ख्याती—ख्यान्ती ! स्यातुम् । यामः । रुन्माल्वा ! प्ररूयाय । सरंबा । परसखः । सुसखा । अतिसखा । सिखा । अलखा ) [३६६] चास्यवत मा-माने गान्तिमा । अत्र । अिन्त । मातेि । मातः । मान्ति । इत्यादि ‘गानि' (३५६) चत् । माथी । मायेिकः । माया । प्रमा ! म -प्रमाणे : प्रमाति । परि- परेि माणे ; परिमाति । उत्-उन्माने : उन्मति । उप-उपमाति सुरवः। । अनु-अनुमाने । अनुमत्यिम् ि । निर निर्माति गृहम् । १. लुडेि द्वितीया विधा हस्सखिभ्यष्टघ्' इति टच । ४. न पृजनात् । किमः क्षेपे । अनङमस्तत्पु